SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ ४७३ सारस्वते द्वितीयवृची सः (म० ए०) धातोरर्थसंबंधिन्यामिच्छायां वाच्यमानायां इच्छारूपेऽथै वा. च्ये सति सः प्रत्ययो भवति । स चेच्छा स्वसंबंधिनी चेत् । धातोद्वित्वं च भवति । भवितुमिच्छति इति विग्रहे । अनेनं सूत्रेण सः प्रत्ययः । द्वित्वं च भवति । हस्वः । झपानां । षत्वं । नन्वत्र० सिसवा अनेनेट् कथं न क्रियते । त. बाह । सूत्रम्। तुःसे । उश्च ऋच वृ तस्मात् वुः । उवर्णान्ताहवर्णान्ताव ग्रहगुहोश्च से परे इट् न भवति । वुः से । उश्च च वृ तस्मात् बुः (पं० ए०) से ( स० ए०) अयं समासो बालबोधनार्थ दर्शितः । उवर्णातात् ऋवर्णातात' ग्रह उपादाने 'गुह संवरणे' इत्येवाभ्यां परस्य सपत्ययस्य इडागमो न भवति इति इडागमनिषेधः । नन्वत्र गुणः कथं न क्रियते । तत्राह । नानिटि से । इड्वर्जिते सप्रत्यये परे गुणो न भवति । तू प्लवनतरणयोः। ' 'नानिटि से । अस्य सूत्रस्य व्याख्यानं कृतमस्ति । अनेन गुणनिषेधः । बुभूष इति जाते । स धातुः । अनेन धातुत्वं । धातुत्वात् विबादयो भवंति । अपू करि । अदे । बुभूषति । बुभूषेत् । बुभूषतु । अबुभूषत् । लिट्लकारे । कासादि. अनेनाम् । बुभूषांचकार । यादादौ । यतः । अनेन आकारस्य लोपः । बभूण्यात् । सिसता० । बुभूषिता । बुभूषिष्यति । अबुभूषिष्यत् । लुङ्लकारे । द्वाविौ । सेर्लोपः। अन्या साधना पूर्ववत् । अबुभूषीत् । अबुभूषिष्टाम् । अबुभूषिषुः । तृ पुवनतर. णयोः । तरितुमिच्छतीति विग्रहे । इच्छायामात्मनः सः । अनेन सः प्रत्ययः । धातो. द्वित्वं च । सूत्रम् । नाम्यन्तात्परस्य सस्य कित्त्वं वाच्यम् । ऋत इर् । तरितुमिच्छति तितीर्षति, अतितर्षीित् । डुकञ् करणे । कर्तुमिच्छति चिकीर्षति ॥ . नाम्यन्तत् । नाम्यवाद्धातोः परस्य सस्य कित्त्वं वाच्यम् । ऋत इर् । अनेन इस पश्चारित्वं । य्वोविहसे । षत्वं । स धातुः। तितीर्षति । लिट्लकारे । वितीपाचकार । सिसता वितीर्षिता । लुङ् । अतितीर्षीत् । अतितीर्षिष्टाम् । अतितीपिपुः। इत्यादीनि । डुकृञ् करणे । समंत्ययः । नाम्यवात् । ऋत इर् | ततः द्वित्वं । कुहोश्व: । वोविहसे । नैकस्वरात् । अनेन इइनिषेधः । चिकीर्षति । चिकीपांचकार ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy