________________
विसर्गसंधिमकिया ॥५॥
(४३) तिकः (म. ए.) सस्य । खप ( स. ए.) अइए।वा (म. ए.) अव्य. रेफाजातस्य विसर्जनीयस्य रेफो वा भवति खपे परे । उदा० । गि+पतिः इसे गित्यस्य गीः स्रो० । रेफ प्रकृति । अनेन एकत्र रेफेः । रायपो०। जल० । अत्र । कुप्पोः एक पौ वा गीपतिःगी पविः गी:पविः, एवं रूपनयं एवं धूपतिः, धूम्पतिः, धूम्पतिः । सूत्रम् ।
रेफसंबन्धिनो विसर्जनीयस्य रेफो भवति अबे परे । प्रातः +अत्र प्रातरत्र।
रसार (प. ए.) स्वर०। सोहरः रेफसम्बन्धिनो रेफाजातस्य विसर्जनीयस्य रेफो भवति अबमत्याहारे । उदा० । मातर+अत्र । अन्तर्ग तः। उभयत्रापि स्रो० । ततोऽनेन सूत्रेण पुनरपि रेफः । स्वरमावरत्र । अन्तर्गतः। एवं । स्व+गतः। स्वर्गतः। पुन: आगतः पुनरागवः । सूत्रम् ।
रिलोपो दीर्वश्च। रेफस्य रेफे परे लोपो भवति । पूर्वस्य च दीर्घः। पुनः+ रमते पुनारमते । शुक्तिः+रूप्यात्मनाभाति शुक्तीरूप्यास्मना भाति । रिलोपइति । रि ( स. ए.) लोपः (म. ए.) सो० । भने दीर्घः (म.ए.) स्रो० मध्ये । हबे । उ भो । अग्रे च (म. ए.) अव्य० । माक् विसर्जनीयस्य सः । स्तोशुभिःशुः । सिद्धम् । रेफेति वृतिः सुगमा । पुनः रमते । 'र' इति रेफः । 'रिलोप.' इति रलोपः पूर्वस्य दीर्घान इत्यस्य ना । शुक्ति:+रूप्यास्मना भाति । नामिनो रः। रिलापः पूर्वस्य च दीर्घः।'ति' इत्यस्य दीर्घः 'की'। शक्तिः रजताकारण भासते इत्यर्थः । एवम् हरीराजते । शम्भूरमते । सूत्रम् ।
सैपासे। सशब्दादेषशब्दाच परस्य विसर्जनीयस्य लोप भवति हसे परे।.सः चरति । स चरति । एषः हसति। एष हसति। सैषादिसंहितासमासे कते ऽघटमाना । सा सैप दाशरथी राम इत्यादौ पादपूरणे संध्यर्था ज्ञेया।