SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ तुदादिप्रक्रिया | अमाक्षत्, अमृक्षत् । विच्छ गतौ । आयः । विच्छायति, विच्छायाञ्चकार विविच्छ, विच्छाय्यात् विच्छ्यात्, विच्छायिता - विच्छिता, अविच्छायीत् । इषु इच्छायाम् । गमां छः । इच्छति, इच्छेत्, इयेष, एषिता, एष्टा । छुप स्पर्शे । छोप्ता, अछौप्सीत् । लिश गतौ । लेष्टा अलिक्षत् । खिद परिघाते । विन्दति, खेत्ता, अखैत्सीत् । पिश अवयवे 1 पिंशति, पेशिता । इति तुदादिषु परस्मैपदिप्रक्रिया | ' ४४७ कृषादीनां ' अनेन कुषादीनां धातूनां सर्वत्र सेर्विकल्पः । तदा ' ६शषान्तात् ' अनेन सक् । अन्यत्साधनं सुगमम् । अस्पृक्षत् | अस्पृक्षताम् । अस्पृक्षन् । इत्यादीनि । प्रच्छ ज्ञीप्सायां । तुदादेरः । ग्रहां कितिच । अनेन संप्रसारणं । पृच्छति । चतुर्णां रूपाणि सुगमानि । लिट्लकारे । द्विश्च । पूर्वस्य । पप्रच्छ । संप्रसारणं । पपृच्छतुः । पपृच्छुः । पमच्छिथ । अन्त्वतः । षत्वं । हुत्वं । पष्ठ | इत्यादीनि । संप्रसारणं० । पृच्छयात् । षत्वं । छ्रुत्वं । प्रष्टा । षढोः कः से । किलात्० । कष० । प्रक्ष्यति । अमक्ष्यत् । ललकारे । अत उपधायाः । अनेन वृद्धिः । अन्यत साधनं सुगमम् । अप्राक्षीत् । छशष० । ष्टुत्वं । अप्राष्टाम् । अमाक्षुः । इत्यादीनि । सृज विसर्गे । तुदादेरः । सृजति । चतुणां सुगमानि । लिट्लकारे । द्विश्च । रः । उपधाया लघोः । ससर्ज । ससृजतुः । ससृजुः । अन्त्वतः । ससर्जिथ । ससृज् थप् इति जाते । उपधाया लघोः । रारो झसे० छशष० । ष्टुत्वं । सस्रष्ठ । सृज्यात् । रारोझसे । षत्वं । ष्टुत्वं । स्रष्टा । षढोः कः से । षत्वं । कषसंयोगे० । स्रक्ष्यति । अत्रक्ष्यत् । अनिटो नामिवतः । अस्राक्षीत् । अस्राष्टाम् । भक्षुः । टुमपूजो शुद्धौ । टुकारौकारौ इतौ । तुदादेरः । अन्यत्र सोजः । अनेन सकारस्य जकारः । मज्जति । चतुर्णां लकाराणां रूपाणि सुगमानि । लिट्लकारे । द्विश्व | पूर्वस्य । अन्यत्र सोजः । ममज्ज । ममज्जतुः । ममज्जुः । इत्यादीनि । मस्ज् ता इति स्थिते स्कोराद्योश्च । अनेन सकारस्य लोपः । चोः कुः । खसे चपा० | मस्जिनशोः । अनेन नुम् । नश्चापदान्ते । मंक्ता । मंक्तारौ । मंकारः । क्ष्यति । अमंक्ष्यत् । अत उपधायाः । अमांक्षीत् । झसात् । अनेन सेर्लोपः । अमांतां । अमांशुः | इत्यादीनि । विश् प्रवेशने । तुदादेरः । विशति । लिट्लकारे । द्विश्च । पूर्वस्प इसा० । गुणः । विवेश । विविशतुः । विविशुः । विवेशिथ । अत्वतः । षत्वं । ष्टुत्वं । गुणः । विषेष्ठ | विश्यात् । गुणः । षत्वं । ष्टुत्वं । वैष्टा । षत्वं । षढोः कः से । क्किलात्० । कष० । गुणः । वेक्ष्यति । अवेक्ष्यत् । हशषान्तात् अनेन सक् । अन्य
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy