SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ - रुधादिभक्रिया। . . ४३३ 'जितसादिप्रत्यये इविकल्पः । लुलकारे । सि सता० 1 से० । आभ्यां द्वाविये। . सर्लोपो भवति । उपधायाः । अनेन गुणः । दिबादावट् । वावसाने। भवर्दीत् । अंतदिष्टाम् । अर्दषुः । इरिवो वा अनेन वा प्रत्ययो भवति । डिन्त्वाद्गुणाभावः। अनुदत् । आत्मनेपदे । सिसता अनेनेट् । गुणः । षत्वं । धुत्वं । राधपोद्विः । अनेन द्वित्वं । अतर्दिष्ट अतर्दिषावाम् । अतषित । इत्युभयपदिमक्रिया समाता । । अथ परस्मैपदिनः । शिष्ल विशेषणे । शिनष्टि शिष्टः . शिंषन्ति । शिष्यात, शिनष्टु, अशिन, शिशेष, शिष्यावं, शेष्टा, शेक्ष्यति, अशेक्ष्यत, अशिषत् । हिसि हिंसायाम् । । इदितः। अर्थ परस्मैपदिनः भक्रिया कथ्यते । तिवादयः प्रत्यया भवन्ति । रुघादेनम् । अनेन नम्पत्पयो भवति । शिष्ल विशेषणे । लकारो लिस्कार्यार्थः । पूर्ववत्सर्व कार्य भवति । शि नए विप इति जाते । ष्टुत्वं शिनष्टि । नश्वापदांते झसे । -शिष्टः । शिर्षति । षढोः कः से । षत्वं । शिनक्षि । शिष्टः । शिष्ट । शिनपि । शिवः । शिष्मः । शिष्यात् । शिष्यातां । शिष्युः । शिनष्टु । शिष्टात् । शिष्टां ।। शिंषन्तु । झसाद्धिालुत्वं । षोडः । शिण्डिा अन्यानि सुगमानि । ललकारे षोडः । अनेन षकारस्य डकारः । वावसाने । विबादावट | अशिनट् । अशिन । अशिष्टां । अशिषन् । अन्यानि सुगमानि । लिलकारे । द्वित्वं पूर्वस्य । उपधाया लघोः। शिशेष । शिशिषतुः । शिशिषुः । शिशेषिथ । अन्पानि सुगमानि । शिप्यात् । उपधाया लघो। ध्रुवं । शेष्टा । गुणः। षढोः का से। कषसंयोगे क्षः। शेक्ष्यति । दिबादाक्ट् । अशेक्ष्यत् । लुब्लकारे । लित्पुषादेई । अनेन व्यत्ययः । -विवाहणाभावः । दिबादावर । अशिषत् । अशिषतां । अशिषन् । हिसि हिंसायाम् । विवादयः । इदितोनुम् । पश्चात् । रुधादेर्नस् । भनेन नम्मत्ययो भवति । 'हिनस तिप्' इति जाते सूत्रम् । नमः। नमः प्रत्ययात्परस्य नस्य लोपो भवति । हिनस्ति। हिंस्तः हिंसन्ति । हिस्यात्, हिनस्तु । धौ सलोपो वा सस्य द इति केचित् । हिन्धि हिन्द्धि, अहिनन् अहिनन् । नमः । नमः । (पं०ए०) एकपदं सूत्रम्। नमः मत्ययात्परस्य नकारस्य लोपो भवति । अनेन नकारस्य लोपः। स्वरहीनं० । हिनस्ति । नमसोऽस्य । नश्चापदान्ते अनेन नमो नकारस्यानुस्वारः । हिंस्तः । हिंसन्ति । अनेनैव प्रकारेणान्यानि रूपाणि साध्यानि । हिंस्यात् । हिनस्तु । हिंस्तात् । हिंस्तां । हिंसन्तु । शसाद्धिः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy