________________
४३१
रुधादिमकिया। णत-अरुणद, अरुन्ध । रुरोध, रुरुधतुः रुरुधुः । रुरोधिय । रुरुधे रुरुधाते । रुध्यात्, रुत्सीष्ट, रोडा २, रोत्स्यात, रोत्स्यते, अरोत्स्यत्, अरोत्स्यत । अनिटो नामिवतः। अरौत्सीत् । सिस्योः । अरुद्ध अरुत्सातां अरुत्सत । इरितो वा । अरुधत् । उच्छृदिर दीप्तिदेवनयोः । उइरावितौ। छपति-वृन्तः तृन्दन्ति । छ्न्ते, छ्न्यात, छून्दीत, नृणतु, छुन्ताम, अच्छृणत, अच्छृणद् । दः सः । दकारस्य वा सकारो भवति सिपि विषये। अच्छृणः अच्छृणते अच्छृणत । चच्छर्द, चच्छृदे, वृद्यात, कृत्सीष्ट-छर्दिषीष्ट, छर्दिता, छर्दिष्यति छय॑ति, छर्दिष्यते-छस्य॑ते,अच्छर्दिष्यत्-अच्छमंद, अच्छर्दिष्यत-अच्छयंत। इरितो वा । अच्छुदत, अच्छीत, अच्छर्दिष्ट । उ नृदिर हिंसानादरयोः । तृणत्ति तृन्तः तृन्दति । तृन्ते,तृन्यात, तृन्दीत, तृणतु, तृन्ताम्, अतृणत्, अतृन्त, ततर्द, ततृदे, तृद्यात्, तृत्सीष्ट-तर्दिषीष्ट, तर्दिष्यति-तस्य॑ति, तदिष्यते- तस्य॑ते, अतर्दिष्यत्-अतयंत्, अतर्दिष्यत-अतय॑त, अतृदत, अतीत् ॥ नृततृदछ्दघृतकद्भयोऽसेः सादेरिड्डा । अतर्दिष्ट ॥ इति रुधादिषूक्षयपदिप्रक्रिया ।।
हसात् । अनेन धकारस्य लोपो भवति । नचा० । रुन्धः । रुन्धन्ति । खसे० रुणसि । रुन्धः । रुन्ध । अन्यानि मूले संति । रुंधे । रुंधाते । रुंधते । इत्यादीनि रूपाणि भवंति । रुंध्यात् । रुंध्यातां । रंध्युः । सुगमानि । रुंधीत । रुंधीयातां । रंधीरन् । रुणडु । रुंधात् । रुंधां । रुंधतु । झसाद्धिः । हसात् । रुधि । रुंघात् । रुंछ । रुंध । रुणधानि । रुणधाव । रुणधाम । रुंघा हिंधातां । रंधतां । इत्यादीनि। अरुणत् । अरुंधा । अरुंधन् । अरुणः । अरुंध । अरुंधातां । अरुंधत । अरुंधाः । अरुंधाता । अरुध्वं । अरुणधं । अरुंध्व । अरुंध्म । इत्यादीनि रूपाणि पूर्वोत्तरेव सूत्रैः सिध्यन्ति । तानि यथासंभवं साध्यानि । लिट्लकारे । द्वित्वादिकं सर्व भवति। उपधाया लघोः । रुरोध । रुरुधतुः । रुरुधुः । रुरोविध । इत्यादीनि । आत्मनेपदे।
11