SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अदादिमकिया। आहश्वपञ्चानां । आहः (म. ए.) च ( अव्ययम् ) पञ्चानां (ष ब.) बूधातोरुत्तरेषां तिबादीनां पञ्चानां णबादयः पश्चादेशा भवन्ति । बुवो धातोराहश्च आदेशो भवति । यदादेशः । अनेन न द्वित्वम् । आह । आहतुः । आहुः । आइ थए । इति नाते सूत्रम्। तस्थे । आहो हकारस्य तकारादेशो भवति थे परे आत्थ आहथुः बूथ । ब्रवीमि । बूवः ब्रूमः । ब्रूयात, ब्रवीत, ब्रवीतु, व्रताम् अब्रवीत्, अबूत ।। तस्थे । आहादेशस्य हकारस्प तकारादेशो भवति थकारे परे । अनेन हस्य तः । आत्थ । आहथुः । ब्रूथ । गुणः । ब्रवीमि । ब्रूवः । ब्रूमः । ब्रूते । बुवाते । आतोऽन्तो।ब्रुवते । इत्यादीनि । ब्रूयात् । नुधातोः । ब्रुवीत । ब्रवीतु | ब्रूतात् । भूतां । नुधातोः। बुवन्तु । ब्रूता बुवातां अवतां । दिबादावट् । अब्रवीत् । अबूताम् । अब्रुवन् । अब्रूत । अनुवातां । अब्रुवत । इत्यादीनि रूपाणि पूर्वसूत्रैरेव सिध्यन्ति । सूत्रम् ।। ब्रुवो वचिः । ब्रुवो वचिरादेशो भवति अनपि विषये । इ-. कार इत् । उवाच, उचे, अवोचत्, अवोचत । शेषस्य पूववत्प्रक्रिया । उMञ् आच्छादने। ब्रवो वचिः । ब्रुवो धातोर्वचिरादेशो भवति । अनपि विषये । इकार इत् । अनेन वचादेशः । वच् णः । इति जावे । द्विश्च । पूर्वस्य । गवादो पूर्वस्य अनेन संप्रसारणं । अत उपधायाः । अनेन वृद्धिः । उवाच । ग्रहां किति च । अनेन द्वि. तीयं संप्रसारणम् । ऊचतुः । ऊचुः । अत्त्वतो । उवचिथ । उवक्थ । अन्यानि सु. गमानि । ऊचे । ऊचावे । ऊचिरे । इत्यादीनि । अन्यानि 'वच परिभाषणे' इति धातुवत् रूपाणि ज्ञातव्यानि । लुङ्लकारे । 'अस्यति' अनेन भवति । के वचेः अनेन रुमागमः । अवोचत् । अवोचताम् । अवोचन् । आत्मनेपदे । अवोचत । अवोचेवाम् । अवोचत । इत्यादीनि रूपाणि भवन्ति तानि सुगमानि ज्ञातव्यानि विद्वद्भिः । अर्जुनू आच्छादने । पूर्ववत् प्रत्ययो भवति । अदादेर्लक् भनेन लुक भवति । नकार इत् । ऊणु तिम् इति जाते सूत्रम् । . ऊर्णोतेर्वा वृद्धिः । हसादौ.पिति । जोति-ऊर्णोति । ' अर्णोतेः । ऊर्गोवेर्धातोर्वा वृद्धिर्भवति हसादौ पिति प्रत्यये परे । अनेन वा वृद्धिः । ऊौति । ऊर्णोति । ऊर्गुतः । ऊर्गुवन्ति । अत्र नुधातोः । अनेनोत् । ऊ!षि । ऊोषि । अत्र षत्वम् । अन्यानि सुगमानि । ऊर्गुते । नुधातोः । ऊर्जुवाते ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy