SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ अदादिप्रक्रिया । ३६९ श्वः उश्मः । उश्यात उश्याताम् उश्युः। वष्ठ उष्टात-उष्टाम् उशन्तु । झसाद्धिः । झबे जबाः । ष्टुत्वम् । उड्डि उ. ष्टात उष्टम् उष्ट । वशानि वशाव वशाम । आदन्तविद्विषाम् आदन्तः विद् द्विष एतेषां धातूनाम् अन उस् वा वक्तव्यः । उस्यालोपः । अप्सुः । अप्सात् । विश्व । पूर्वस्य हसादिः (आतो ण डौ । पप्सौ । पप्सतुः। भस्वतः। पप्सिथ । पप्साथ । संयोगादेशप्सेयात् । प्सायात्। साता। - ललकारे । आदन्तानां । अप्सासीत् । मा माने । माति । लिलकारे । ममौ । दादेरः । मेयात् । माता। आदन्तानां । अमासीत् । अमासिष्ट । अमासिष्टां अमासिषुः । समाप्तोऽयं ॥ या पापणे । याति । ययौ । अयासीत् । वा गतिगन्धनयोः । वाति । अयं धातुर्यातिवत् ज्ञेयः । न कश्चित् विशेषः । रा.दाने । राति । अयमपि तद्वत् - ला दानग्रहणयो। लाति । ललौ । अलासीत् । द्रा कुत्सायां गतौ च । द्राति । । दद्रौ । संयोगादेः । दायात् । द्रेयात् । भद्रासीत् । ख्या प्रकथने । ख्याति कुहोचः । झपानां । चख्यौ । संयोगादेः । ख्यायात् । ख्येयात् । अस्य धातोर्लङ्लकारे पुषा। दित्वात् लिस्पुषादे । आवोऽनपि । अनेनाकारस्य लोपः । अख्यत् अख्यताम् अख्यन् । भा दीप्तौ । भाति । झपानां बभौ । अभासीत् । अभासिष्टाम् । अभा: सिषुः । सुगमत्वात् धातूनाम् एतेषां व्याख्यानं न कृतम् । वश कान्तौ । कान्तिरिच्छा । पूर्ववत् तिवादयः । 'अदादे क्' अनेन सर्वत्र अपो लग् भवति । वश् तिप् इति जाते 'छशष' अनेन शस्य षः। 'टुभिः टुः अनेन तस्प ठः । वष्टि । वश्वस् इति जाते ग्रहां विति च । अनेन संमसारणं। छशष टुत्वं । उष्टः। उशन्ति । वश सिप इति स्थिते । छशष० षढोः कः से । किलात् । कषसंयोगे क्षः । वक्षि। उश्यात् । लोट्लकारे वष्टु । वश् हि इति जावे । संघसारणम् । झसाद्धिः । शस्य षत्वं । षोडः । उड्डि। उष्टात् । वशानि क्शाव वशाम । वर दिए इति स्थिते । षत्वं । वर्ष दिए । इति जाते षो डः। सूत्रम् । दिस्योहंसात् । हसावुत्तरयोर्दिपूसिपोलोपो भवति । षत्वम् । षो डः । वावसाने । अवट-अवड् । संप्रसारणम् । अडागमः । उओ। ओऔ औ । औष्टाम् औशन । अवट्-अवड् औष्टम् औष्ट । अवशम् औश्व औश्म । उवाश ज. शिव अशिम । उश्यात् उश्यास्ताम् उश्यासुः । वशिता । बशिष्यति।अवशिष्यवाअवाशीत् । हन हिंसागत्योः। हन्ति।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy