________________
भ्वादिप्रक्रिया |
३४७
1
ज्यानि । सर्वत्रापकर्तरि । दिवादावट् । अनेन माक्अडागमः । स्वरादेः । अनेन द्वितीयोऽडागमो भवति । अइए । एऐऐ । ऐधत । ऐधेतां । ऐधन्त । कासादिमत्ययादाम् । अनेनाम् । एघांचक्रे । आम्प्रत्ययो यस्माद्धातोर्विहितः सधातुश्चेत् आत्मने - पदी तर्हि अनुप्रपक्तस्प कुधातोरात्मनेपदं भवति भवसोर्धात्वोरात्मनेपदं न भवति । अनेन व्याख्यानेन भ्वसोर्यदानुप्रयोगस्तदात्मनेपदिनोऽपि धातोः परस्मैपदं भवति । एधामास । एधांबभूव । अनुप्रयोगविधानसार्मथ्यादस्तेर्धातोर्भूभावो न भवति । एधिषीष्ट । अन्यानि मूले सन्ति । पूर्वोक्तैरव सूत्रैः सिध्यन्ति । लुङ्लकारे । एध् सि तन् इति जाते । सिसता । अनेनेट् । दिबादावट् । स्वरादेः । ऐधिस्तन्इति जाते । क्विलात् ० | टुभिः । तनोनकारो० | ऐधिष्ट ऐधिषातां । ऐधिषत । ईक्ष दर्शनाङ्कनयोः । ईक्षधातुर्दर्शनार्थे अंकनार्थे वा अंकनं परीक्षणं । अत्राप्यकार आत्मनेपदार्थः । तेन विभक्तिचतुष्टयेपि आत्मनेपदानि प्रयोज्यानि । सर्वत्र चतुर्लकारेप्कर्त्तरि । अनेनाप्प्रत्ययो भवति । एधविवत् प्रक्रिया | लघूपधत्वाभावात् गुणो न भवति । ईक्षते । saa | Fani | दिवादावर | स्वरादेः । अइए । एऐऐ । ऐक्षत । कासादिप्र० । ईसांचक्रे । ईक्षामास । ईक्षांबभूव । ईक्षिषीष्ट । ईक्षिता । अन्यानि मूले लिखितानि तानि सुगमान्ये वातो व्याख्यानं न कृतं । लुङ् लकारे । ईक्षिष्ट । ईक्षिषातां । ईक्षिषत । दद दाने । अत्राप्यकारआत्मनेपदार्थः । ददते । ददेत । ददतां । अददत | लोपः । अनेनैत्वपूर्वलोपे प्राप्ते शसददवादि ० । अनेन तन्निषेधः । दददे । ददिषीष्ट । ददिता । लुङ् । अददिष्ट | अददिषातां । अददिषत । सुगमोऽयं धातुः । ष्वष्क गतौ । नामधातुः । अनेनसत्वाभावः । ष्वष्कते । पूर्वस्य हसादिः । षष्वष्के । षष्वष्काते । ष वष्किरे । ष्वष्किषीष्ट । ष्वष्किता । लुङ्लकारे । अष्वष्किष्ट । अष्वष्किषातां । अ
किषत । ऋज्गतौ स्थैर्ये स्पर्शे च अकार आत्मनेपदार्थः पूर्ववत् तिबादयः । उपधायाः । अनेन गुणः । भर्ज्जते । भर्खेत । भर्ज्जतां । स्वरादेः । आर्जत । ऋज् णप् | इति स्थिते । द्विश्व | रः । नुगशां अनेन पूर्वस्य नुगागमो भवति । आम्वोर्णादौ । स्वरहीनं । आनृजे । आनृजाते । आनृजिरे । अज्जिषीष्ट । अर्जिता । स्वरादेः । आनिष्ट । आजिषातां । आज्जिषत । ष्वंज परिष्वंजने । आदेः ष्णः स्त्रः । अनेन सत्वं । अपिरंज । अनेनानुस्वारस्य लोपः । स्वजते । स्वजेत । स्वजतां । अस्वजत । द्विश्च । सस्वजे । सस्वंजाते । सस्वंजिरे । सूत्रम् ।
चोः
स्वजतेर्णादौ वा कित्त्वम् । सस्वजे सस्वजाते सस्वजिरे । कुः । खसे चपा । षत्वम् । कषसंयोगे क्षः । स्वंक्षीष्ट, स्वक्ता, स्वक्ष्यते, अस्त्रक्ष्यत । झसात् । अस्वंक्त, अस्वंक्षाताम् अस्वक्षत । अस्वंक्थाः । त्रपूषु लज्जायाम् । ऊ