SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ३२१ म्वादिप्रक्रिया। नमिश्चतुर्थों हनिरेख पञ्चमो गमिस्तु षष्ठः प्रतिषेधवाचिनाम् ॥ ४ ॥ दिहिर्दुहिर्मेहतिरोहती वहिर्नहिस्तु षष्ठो दहतिस्तथा लिहिः ॥ इमेऽनिटोऽशाविह मुक्तसंशया गणेषु हान्ताः प्रविभज्य कीर्तिताः॥५॥ दिशि हशि देशिमथो मृशिं स्पर्शि रिशि शिं क्रोशतिमष्टमं विशिम् ॥ लिशिं च शान्ताननिटः पुरागाः पठन्ति पाठेषु दशैव नेतरान् ॥६॥ रुधिः सराधियुधिबन्धिसाधयः कुधिः क्षुधिः शुध्यतिबुध्यती व्यधिः ॥ इमे तुधान्ता दश चानिटो मतास्ततः परं सिद्धयतिरेव नेतरे ॥७॥ शिषि पिर्षि शुष्यतिपुष्यती विर्षि लिर्षि विर्षि तुष्यतिदुष्यती दिषिम् ॥ इमान्दशैवोपदिशन्त्यनिविधौ गणेषु षान्तान्कृषिकर्षती तथा ॥ ८॥ तपि तिर्षि चापिमथो वपि स्वपि लुपिं लिपि तृप्यतिदृप्यती सृपिम् ॥ स्वरेण नीचेन शपिं छुपि क्षिपि प्रतीहि पान्तान पठितांस्त्रयोदश ॥९॥ अदि हदि स्कन्दिभिदिच्छिदिक्षुदीन् शदि सदि विद्यतिपद्यतिस्वीदीन् ॥ तुर्दि नुदि विन्दति विन्द इत्यपि प्रतीहि दान्तान दश पञ्च चानिटः ॥१०॥ पचिं वचिं विचिरिचिरञ्जिटच्छतीनिजि सिचिं मुचिभजिम निजतीन् । त्यजिं यजि युजिरुजिसञ्जिम जतीन् मुर्जि स्वर्जि सृजिमृजी विद्धयनिट्स्वरान् ॥ ११ ॥ ॥ इत्यनिदकारिकाः॥ वेता-अजिता वेष्यति-अजिष्यति आजिष्यत्-अवेष्यत् आजीत् । धातो मिनः । सेः अवैषीत् । ष्टुत्वम्। अवैष्टाम् अवैषुः । क्षि क्षये । क्षयति, क्षयेत्, क्षयतु, अक्षयत् , चिक्षाय । नुधातोः । चिक्षियतुः। तथाचाकारान्वाः सर्वेऽप्यनियो दरिद्रावर्नम् । भू सचायां रुशब्दे सुप्रखवणेक्ष्ण ४१
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy