________________
स्वरसंधिमक्रिया ॥२॥
(२५) कचित् (म. ए.)अव्ययाद्वि० । आर् (म. ए.) हसेपः। चपाबे० समासान्तपद इत्यर्थः । कचित्पयोगान्तरे अवर्ण ऋवणे परे सति सह उभयोः योगेन आर भवति । ऋण ऋणम् । ऋणार्णम् । कचिदार् । राधपो० । स्वर० । एवं शीताः । दुःखातः॥ ऋते च तृतीयासमासे एवाऽऽर ।
अन्यत्र परमतः उपसर्गादवर्णान्ताकारादौ धातौ आर् भवति।
उपार्छति । प्रार्छति।
ऋकारादौ नामधातौ वा। उपार्षभीयति । उपर्षभीयति पार्षभीयति । प्रर्षभीयति॥
ऋकारादौ आर नेति वाच्यम् । उप ऋकारीयति उपर्कारीयति ।
लअल्। अवर्ण लवणे परे सह अल् भवति । तव लकार तवल्कारः। ल अल् । ल (स.ए.) सांके० । अल् (म. ए.) सेपः । वृत्तेरयों ज्ञेयः । तव+लकारः। ल अल् । राधपो द्विः । स्वर।
ऋलवर्णयोः सावये वक्तव्यम् । ऋलवर्णस्थानिकत्वाद्रलयोरपि सावण्ये वाच्यम् । होतृ लकारः होतकारः । होलकारः । परि अङ्कः । इयं स्वरे । रायपो हिः। पर्यकः । पल्यंकः। रलयोर्डलयोश्चैव शसयोर्बवयोस्तथा ॥
वदन्त्येषां च सावर्ण्यमलंकारविदो जनाः॥ नन्वत्र लकारोऽस्ति रकारो नास्तीति 'राधपो द्विः' कथं लगति तबाह । रलयोरिति । रकारलकारयोः सावयं सहशत्वं विज्ञेयं । तेन राधपो द्विः। तवल्कारः । इति सिद्धम् । रकारलकारयोः उपचारात् वा ग्रहाद्वा वेदे प्रकारलकारयोरपि सावण्यं वक्तव्यम् । होतृ+लकारः । सवर्णे होतृकारः । भत्र प्रलवर्णयोरसवर्णत्वेऽपि रलपोरित्यनेन सावर्ण्यम् । अलवर्णस्थानिनो