SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (२६२), सारस्वते मथमवृत्ती वलिभः। चटिभः । कृष्यादिभ्यो वलच दीर्घश्च । कृषीवलः । प्रज्ञाचीश्रद्धावृत्तिभ्योऽण् । प्रज्ञाऽस्यास्तीति प्राज्ञः। आर्चः। श्राद्धः । वार्तः । शृङ्गवृन्दाभ्यामारकच् । प्रशस्तं शृङ्गमस्यास्तीति शृङ्गारकः । प्रशस्तं वृन्दमस्यास्तीति वृन्दारकः ॥ मध्वादेरः मधुरः । मुखरः । शुषिरः । रन्ध्रवानित्यर्थः । कुञ्जरः । कुलो हस्तिहनुः ॥ सिध्मादेलः सिष्मास्यास्तीति सिध्मलः । चूडास्यास्तीति चूडालः । अस्त्यर्थेमतुः । अस्तेातोरर्थोऽस्त्यर्थस्तस्मिन् (स. ए. ) अइए मतु (प्र. ए.) सो अस्पास्ति अस्मिन् विषये वा इदमस्ति इत्येतस्मिन्नथें तद्धितानाम्नो मतुष्प्रत्ययो भवति । अत्र मतुप्पत्यये उकारो बितोमिति नुविधानार्थः । तथा वित इति ईविधानार्थश्च । गो, द्विस्थाने गौरस्यास्तीति द्वितीये स्त्रीविशेषणे गौरस्यास्तीति उभयत्रापि मतुः मत् आधे (म. ए.) विदोनुम् मन्त् अस्वसोसोदीर्घः मा हसेपः० संयोगां० गोमान् द्वितीये शित इति ईए स्वर० हसेपः गोमती नपुंसकलिङ्गे तु गोमत् । एवं श्रीमान् श्रीमती नित्यमतिशयप्रशस्तादिविशिष्टे अस्त्यर्थे वतुरितिकेचित् तन्मते नित्यं श्रीरस्त्यस्येति श्रीमान् । अविशयिता प्रीतिरस्पास्तीति पीतिमान् । प्रशस्ता धीरस्त्यस्येति धीमान् । किंच । अइको च मत्वर्थे । मत्वर्थे अइको प्रत्ययौ भवतः । वैजयन्ती पताका यस्यासौ वैजयन्तः । मायाविद्यते यस्यासौ माथिकः। अइकौ च मत्वर्थे । अश्व इकश्च अइको (प्र.द्वि.) मतोः अर्थः मत्वर्थस्तस्मिन् ( स. ए.) यद्यपि समासे सन्धिनिश्चयेन स्पाचयाप्यत्रास्पष्टार्थत्वात् अइकावित्यसन्धिर्न कृतः । क्वचितु' एकौच मत्वर्थे । इत्येव दृश्यते। मत्वर्य इति मतुमत्ययार्थे अर्थात् अस्त्यर्थे एव नान्न अइकइत्येतौ प्रत्ययौ भवतः। वैजयन्ती । वैजयन्ती नाम पताका ध्वजो विद्यते अस्मिन् मासादे इति विग्रहे अप्रत्ययः । यस्येति ईलोपः। स्वर० स्त्रो० वैजयन्तः प्रासादः । तथा मायाऽस्त्यस्येतिमायिकः इकमा यस्यलोपः स्वर० मायिकः । क्वचिदप्रत्ययो णिदपि प्रज्ञाऽस्यास्तीति माज्ञः। श्रद्धास्यास्तीति श्राद्धः । सूत्रम् । मान्तोपधादविनौ।मान्तोपधात् वत्विनौ । मश्व अश्च मौ, अन्तश्च उपधा च अन्तोपधे, मौ अन्तोपधे यस्यासी
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy