SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ (२४०) . सारस्वते प्रथमवृतौ कुत्सितास्त्रयः कत्रयः। कद्रयः कद्वदः काक्षः कापथः कुपथः कुपुरुषः कापुरुषः। षष उत्वं दधोर्डढौ । षष उत्वं दतृदशधासूत्तरपदादेः ष्टुत्वं च धासु वा भवतीति वाच्यम् । बहुवचनं जस् । जसशसो क् नानो नो लोपशधौ षड्भिरधिका दश षोडश । षट्प्रकारमिति षोढा । धासु वा वक्तव्यमिति विकल्पात् षस्योत्वाभावे षोडः । इति षस्य डत्वम् । षड्दा । संख्यायाः प्रकारे धा अव्ययाद्विभक्त क् षट् दन्ता यस्य इति विग्रहे। षष्-दशन । टुभिः ष्टुः दस्य डा सहादेरित्यनेन षष् इत्यस्य षो षोडगन् (प्र.बि.) जस्शसोर्टक् नान्नो० षभिरधिका दश षोडश यद्वा पट् च दश चेति विगृह्य विभकिलोपे षकारस्योकारो दस्य डः इति वर्णविकारो जातः। यदि वा षोडशानां संख्यापूरणः षोडशः षोडशन् एकादशादेर्डः डित्त्वाहिलोपः स्वर० (म. ए.) देवशब्दवत् । षष्-दन्त षट् दन्ता अस्य । इत्यनेन पूर्व विभक्तिलोपे कृते । दन्तस्य दत् । षट् दन्ता यस्याऽसौ षोडन् बृहतां पतिः बृहस्पतिः । तत्-करः तस्वरः । महांश्वासौ ईश्वरश्च/महेश्वरः । विशब्दस्य/ द्यावादेशो भवति । घौश्चाभूमिश्च द्यावाभूमी. आकृतिगणोऽयम् । सिद्ध शब्दाकारमुपलभ् तदनुसारेणादेशविधानं क्रियते यत्र स आकतिगणः। दन्तस्य दतृ । ऋकारो नुमागमार्थः। ततः ष्टुभिः धुः । दस्यडः। पपः पोवि. तोनुम् हसेपासलोपः संयोगान्तस्यलोपः पोडन् द्विदन् द्विददौ तथा पसंख्यायाः प्रकारे धाप्रत्ययः षभिः प्रकारैः पोढा यथा पट् प्रकारा यस्य सः पोढा टुभिः gः धस्य डा सहादेरिति पो यद्वा सहादेः सादिरिति पस्य उः धस्य ढः पोटा इ. त्यव्ययम् । तथोकं षषः उक्तं दत् दशधा सु उत्तरपदादेः टुत्वं च वक्तव्यमिति वृहतः पतिः, बृहतां पतिः, वृहस्पविः । अत्र सहादेरिति तकाररय सकारः केचिदत्र बृहस्पतिरिति न पठन्ति वाचस्पत्यादिपु साधितत्वात् अथवा वृहत्याः पतिः बृहस्पतिः सहादेः सादिरित्यनेन बृहतीइत्यत्र वृहस्आदेशः महांश्चासावीश्वरच अन
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy