SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ स्वरसंधिप्रक्रिया ॥२॥ ए (म० ए० ) साङ्केतिकं । अय् । (म० ए०) हसे पः । एकारस्य अय् भवति । णी पापणे। णी। आदेःण्णास्नः । नी । भावे युद्ध । यु । युवोरनाको । इति युस्थाने अन । गुणः। ततः। ए अय् अनेन एकारस्य अय् । स्वर० । अतोऽम् । अम्शसो० । मोनुस्वारः।' नयनम् ' इति सिद्धम् ॥ - ओ अन् । ओकारो अव भवति स्वरे परे । भो अति भवति । गवादेर वर्णागमोऽक्षादौ वक्तव्यः। गो+अक्षः गवाक्षः गो+इन्द्रः। गव+इन्द्र इति स्थिते । ओभ ओपि.ए.)साङ्केतिकम् । अव् । हसेपः वृचिः सुगमा। भो+ अतिाओ अत् । स्व २०॥ भवति' इति सिद्धम् । गवादेरिति । गौः आदिर्यस्य स गवादिस्वस्मात् । गवादि (पं.ए.) डिति । दे। अवर्णस्पागमः अवर्णागमः। सो अक्ष आदिर्यस्यासौ अक्षादिः तस्मिनाक्षादि रौ दिनाडिवाहिलोपः। स्वर वकव्यः(म.ए.)लो। सिद्धम् । अत्र अकारागमे एवं रूपसिद्धिः। वर्णग्रहणं तु चिन्त्यम् । यद्वा अश्चासौ वर्ण श्व अवर्णः अकार एवेत्यर्थः । गो+ अक्षः अवर्णागमः। ओ अव् । स्वर० । सवर्णे० गवाक्षः ॥ गो+ इन्द्रः। अवर्णागमः । ओअन् । स्वर० । गव+ इन्द्र इति स्थिते ॥ सूत्रम् ।। अइए। अवर्ण इवणे परे सह ए भवति । तव इदं तवे । मम इदं ममेदं । इति सूत्रेण ए गवेन्द्रःोगो+अयं। गव+अयं। अइए । अ (म० ए० ) साङ्केतिकम् । इ ( स० ए. ) साङ्के । ए (म० ए०) साङ्केति० [अ इ ए । अवर्ण इवणे परे सह उभयोयॊगेन ए भवति । तव+इदम् । तवेदमित्युदाहरणम् । गङ्गा+ इयम् । गङ्गेयम् । अनेन सूत्रेण ए गवेन्द्रः। ॥ गो+ अग्रम् । गवादित्वादवांगमः। गव+ अग्रम् । सूत्रम् । सवणेदीर्घः सह । समानस्य सवर्णे परे लह दीर्थों भवति । श्रद्धा+अत्र श्रद्धात्र ॥ अदी! दीर्घतां याति नास्ति दीर्घस्यदी घेता ॥ पूर्वदीर्घस्वरं दृष्ट्वा परलोपो विधीयते ॥ दधि+इह दधीह । मधु'उदकं मधूदकं ॥ सामान्यशास्त्रतो नूनं विशे
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy