SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ समासप्रक्रिया। (२२७) वपि लिङ्गेषु भवतीति भावः । द्वन्द्वस्यकत्वे नपुंसकत्वं पूर्व दर्शितम् । अथ क्रमामाऽपि प्रस्तुतत्वाद्विगुलक्षणमाह । सूत्रम् । संख्यापूर्वी द्विगुः । संख्यापूर्वः समासो द्विगुर्निगद्यते । संख्यापूर्वो द्विगुः । संख्याद्वित्रिचतुरादिका पूर्वा पूर्वपदवर्तिनी यस्य स संव्यापूर्वः (प्र. ए.) स्रो० द्विगु (म. ए.) स्रो० संख्या संख्यावाची शब्दो यत्र पूर्वपदे भवति, यत्र समाहारवाचकत्वं च भवति स द्विगुरिति समासो भवति ।वदेव सूत्रेणाह । सूत्रम्। समाहारेऽत ईप द्विगुः । समाहारेऽर्थे द्विगुः समासो भवति ततोऽकारान्तादीप् प्रत्ययो भवति । समाहारेऽत ईप् द्विगुः । समाहार (स. ए.) अइए भत् (पं ए. ) स्वर० स्रो० एदोतोतः अतः अग्रे ईप (म. ए.) हसेपः० पश्चात् आदबेलोपश अग्रे द्विगु (म. ए.) स्रो० चतुःपदमिदं सूत्रं समाहारेऽर्थे द्विगुः समासो भवति यत्र पूर्वपदे स ख्यावाचि पदं भवति तच्च समाहारार्थवाचकमेकीकरणार्थसूचकं स द्विगुसमास ३. त्यर्थः । तत इति तस्मात् द्विगुसमासाद् अकारान्तात् ईपू मत्ययो भवति । पात्राधन्ततो हिगुर्नेबन्तः। पञ्चानां पात्राणां समाहारः पञ्चपात्रम् । द्विभुवनम् । त्रिभुवनम् । चतुष्पथम् । दशानां ग्रामाणां समाहारो दशग्रामी। पञ्चाग्नयः समात्हता इति पञ्चाग्नि । पश्चानां गवां समाहारः पञ्चगु । नपुंसकत्वाद्रस्वखम् । त्रिफला, रूढितः। पात्रादि वर्जम् । यधपि द्विगुसमासस्यमाक् क्लीबलिङ्गत्वं प्रतिपादितं तथापि भकारान्तात्परत ईप् प्रत्यये कृते बीत्वमेव तत्र हि अदन्तवर्जितानां क्लीबल्लिड़ता। उदाहरणं वशन् (प.ब.) पण इति नुट् 'दशन् न आम्' नोपधाया इति शकारस्य दीर्घः । नानो नो लोपश धौ स्वर मोनु० ग्राम (प. ब.) नुडामः । नामीति दीर्घ पुर्नीणो० स्वर० मोनु० दशानां ग्रामाणां समाहार इति विग्रहे अत्र दश इवि संख्यापूर्वपदं समाहारवाचकं च अतो द्विगुसमासः समाससंज्ञायामुभयत्रापि समास. प्रत्यययोरिति श्रामो लोपः । दशन् ग्राम इति स्थिते वतोऽकारान्तत्वादीप् यस्य गेपः स्वर० दशग्रामी (म. ए.) हसेपः० त्रिलोकी, पञ्चपूली, पञ्चन् (म. ब.) जस्शतोलक नानोनो० अमि (प्र. ब.) एओजसि एअय् स्वर० सी० पञ्चामयः
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy