________________
कारकपक्रिया।
(१८९) कार्ये कर्मकारके उत्पाये आप्ये संस्कार्य विकारार्थे च द्वितीया विभक्तिर्भवति । कर्तुरीप्सिततमं कर्म । कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञं स्यात् । हरि भजति । तथा युक्तं चानीप्सितम् । ईप्तिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञं स्यात् । तच्चानीप्सितं द्विविधम् । द्वेष्यमितरच । विषं भुके। ग्रामं गच्छंस्तुणं स्पृशति । तच कर्मकारकं चतुर्विधम् । उत्पाद्यमाप्यं संस्कार्य विकायै च । उत्पत्यर्हमुत्पाद्यं, पदभूत्वाभावि तदुत्पाद्यं वा । यसिद्धमेव प्राप्यते तदाप्यम् । संस्कारो नाम प्राक्तनकर्मजो गुणः, कश्चिद्गुणातिशयो वा गुणाधानं वा मलापकर्षों वा इति चतुविधः। संस्कारमहतीति संस्कार्यम् । विकारो नाम पूर्वावस्थापरित्यागेनावस्थांतरप्राप्तिः। कटं करोति कारूको रूपं पश्यति चाक्षुषः॥ राज्यं प्राप्नोति धर्मिष्ठः सोमं सुनोति सोमपाः॥ कटादिकमुत्पाद्यादि चतुर्विध कर्म । गुणातिशयसंस्कार्य यथा । ब्रीहीन यवान्वा प्रोक्षति ।प्रोक्षणेन ब्रीहिषु कश्चिगुणातिशयो जन्यते । गुणाधानमलापकर्षयोरुदाहरणम्। वस्त्रं रञ्जयति देवदत्तः। रजको वस्त्रं क्षालयति ।
शेषाः कार्य इति । भेषाः (म.ब.) सवर्णे लो। कार्ये, क्रियते इति कार्य तस्मिन् ( स. ए.) अइए । कर्तृसाधनयोः करोतीति कर्चा साध्यते छिदादिक्रिया अनेनेति सावनं, कर्ता च साधनं च कर्तसाधने तयोः (स.द्वि.) ओसि ए अयू स्वर० । दानार्थ पात्रं दानपात्रं तस्मिन् (स.ए. अइए। पश्चान्नामिनोस। जलतुं० । अग्रे विश्लेषावधौ विश्लेषे विश्लेष प्रतिवाअवधिराश्रयःविश्लेपावधि स्तस्मिन् (स.ए.)
रौडित् टिलोपः । स्वर० । अग्रे संबन्धः, संबध्यते भृत्यस्वाम्पादिरनेनेति संवन्धस्वस्मिन् (स. ए.) अइए। आधारभावयोः,आभियते स्थाप्यते वस्तु यत्र स आधारः।