SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ (१४) सारस्वते प्रथमवचौ। पतिः स्त्री । समानः पतिर्यस्याः सा सपत्नी । भर्तृयोगे एव । अन्तर्वनी । अन्यत्र अन्तर्वती । पतिवत्नी सभtका। अन्या पतिमती सखी अशिश्वी अर्धजरती युवती। प्रथमं सूर्योऽञ्चति यस्यां सा प्राची। पश्चादञ्चति यस्यां सा प्रतीची। उदीची। नशब्दस्य णीप्प्रत्ययो भवति । णीपि परे नुद्धिांच्या। नारी । दारशब्दो नित्यं बहुवचनान्त: पुल्लिङ्गः । दाराः। दारान् । दारः । दारभ्यः। दारभ्यः । दाराणाम् । दारेषु । हे दाराः पत्न्यादयः। पम्यादि पत्नी आदिषांते पन्यादयः (म.ब.) जस् पओजसि ए अय् वर० स्रो० पन्यादयः शब्दा ईप्प्रत्ययान्ता निपात्यन्ते, नवरं पत्नी भार्या, अन्तर्वनी गुर्विणी, नारी, स्त्री, सखी, मसिद्धा, पविवली, जीवन तृका, अशिश्वी अपसूता, अर्द्धजरती अर्द्धवृद्धा, युवती स्त्री, प्राची पूर्वी दिक, प्रतीची पश्चिमा दिक, एवमन्पेऽप्यूहाः ईप्प्रत्ययान्ता निपातसिद्धा इत्यर्थः । तथा उ. दीची, मत्सी, मानुषी, अगस्ती, पाणिगृहीती, असिनी,पलिकी पितामही, स्थाली, कुण्डी, गोणी, स्थली, कबरी, नागी, कुलसी, कामुकी, इत्पादयः पन्यादयो ज्ञेयाः । अकारान्तो दारशब्दो नित्यं बहुवचनान्तः पुल्लिङ्गे कलावाची तस्मात् आफ्प्रत्ययः ईपप्रत्ययो वा न भवति किंतु दाराः दारान् दारः दारेभ्यः दारेभ्यः दाराणां दारेषु । देव शब्दस्य बहुवचनवत्साध्यः । सूगम् ।। वोर्गुणाद । उकारान्तागुणवाचिनो वा स्त्रियामीपप्रत्ययो भवति । पट्टी- पदुः। मृदी-मृदुः। तन्वी-तनुः ॥ खरुस-. योगोपधान' । खरुः पाण्डुः। वौर्गुणात् । वा (म.ए.) अव्ययाउ (पं.ए.)निति उस्येत्यकारलोप: स्रो० ओ औ औ। अग्रे गुणः (पं. ए.) सिरत् सवर्णे नामिनोरः जलतुं० । गुणों रूपादयश्चतुर्विशतिस्तद्वाची उकारान्तो यः शब्दस्तस्मात् बियां लिने वा ईमत्ययो भवति । पटु अनेन वा ईए प्रत्ययः उवं स्वर० हसेपः अन्यत्र (म. ए.) स्रो० १ सत्वे निशिवेऽपति पृथग्जातिषु दृश्यते ॥ भावयश्चाक्रियाजश्व सोऽसत्वपकृतिगंगः॥ ॥ व्या० धुरैः स गुण उच्यने । स का, यः सत्वे द्रव्य एव निविशते वर्तते इत्ययः । पुनस्तस्माद्व्यात् अति याति च पुनः पृथग्जाविषु दृश्यते च पुनः आधेयः उत्पाद्यः यथा कस्तूरिकायोगाद्वा सुगन्धः । पुनः अक्रियाण: अनुत्पाद्यः।यथाऽऽकाशादी महत्वादि । पुनः असत्वमकतिरद्रव्यसभावः स गुणः तद्वाचक शब्दः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy