SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ atreyयाः ( १७५) यौ तरतयस्विष्ठाप्रकर्षे इति सूत्रोत्पन्नौ उदा० वेणी, नदी । वेण्येव वेणीका वेणिका वा । नद्येव नदीका नदिका वा । स्वार्थेऽपीतिक प्रत्ययः । यद्वा स्वा वेणी वेणीका वेणिका वा । ह्रस्वा नदी नदिका वा नदीका । ह्रस्वात् कप्रत्ययः सर्वत्र आबतः स्त्रियामित्याप् अनेन सूत्रेण एकत्र ' णी ' इत्येतस्य 'णि ' नदी इत्यस्य नदि सर्वत्र (प्र. ए.) स् आपः अग्रे श्रेयसी । अतिशयेन श्रेयसी श्रेयसितरा - यसतरा वा । तरतमेयस्विष्ठा इति तरप्रत्ययः । ह्रस्वोवेति 'सी' इत्यस्य 'सि' एवं श्रेयसीतमा श्रेयसितमा तरप्रत्यये परे कार्य विशेषमाह । तरतः पूर्वस्य पुंवत् । श्रेयस्तरा । विदुषितरा-विदुषीतराविद्वत्तरा । भवतितरा - भवतीतरा-भवन्त्तरा । सतितरा - सतीतरा-सतरा | नौकादौ न भवति । तरतः पूर्वस्य पुंवत् । अनेन पुंवद्भावे श्रेयस्तरेति । प्रयोगान्तरे ह्रस्वनिषेधमाह । नौकादाविति । ह्रस्वा नौः नौका इत्यादौ शब्दे नुका इति पदं न भवति । एवं सुरैका ग्लौका द्यौः । एवमन्येऽपि यथासंभवमवसेयाः । पुनर्विशेषमाह । आवन्तस्यानान्तस्यापि कंप्रत्यये परे बहुव्रीहौ वा । बहुमालक :- बहुमालाकः । सुसोमपाक:- सुसोमपकः । वाग्रहणादेवेयं विवक्षा | निश्चीय पतन्त्यनेकेष्वर्येष्विति नि1 पाताः । निपातानामनेकार्थत्वात् । उक्तं हि । आवन्तस्येति । अर्थः सुगमः । कुतो ह्रस्वनिषेध इत्यत आह । वाग्रहणादेवेति सुगमम् । अत्राह परः । ननु विकल्पसूचको वाशब्दः कथं निषेधार्थं सूचयति तत्राह । निपातानामनेकार्थत्वात् । कथं, निपतन्ति निश्चयेन नि'तरां वा पतन्ति प्रवर्त्तन्ते अन्येषु बव्हर्थेषु इति निपाताः । यथा चशब्दः पुनरर्थः समुवाच । एवं वाशब्दो विकल्पार्थो निषेधार्थचेति । कुत्रचिद्विकल्पं कुत्रचिभिषेधं सूचयतीति न दोषः । अत्रार्थे प्रक्रिया कौमुद्युक्तेः प्रमाणमाह । १ सीमन् शब्दस्य वा आप टिलोपश्च । सीमा सीमानौ सीमा सीमे । अज्ञाते कुत्सिते चैन संज्ञायामनुकम्पने ॥ तद्युक्तनीतावप्यल्पे “हस्त्रे वाच्ये च क. स्मृतः ||१|| अज्ञाते अमुकः, कुसिते वकः संज्ञाया देवदत्तकः । तद्युक्तनीतौ गुडेन मिश्रा. धानाः गुडधानकाः, अल्पे अल्पं तैलं तैलकं, हस्वत्वे स्वा वृक्षा वृक्षकाः, चपुनः स्वार्थेपि चौर एव चौरकः ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy