SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ (१५०) सारस्वते प्रथमवृत्ती सशसोः शिरिति एतयोर्वा बहुलं लोपश् भवति यथा परम (स.ए.) व्योमन (स० ए०) उभयत्रापि ( स० ए०) कि एकत्र अइए अन्यत्र डिलोपः छान्दसिकत्वात् 'नानोनो लोपशधौ' इत्यपि न भवति । भूत (प्र०ब०) सर्व (प० ब०) उभयत्र प्रथमाबहुवचनम् । जश्शसोशिः नुमयमा नोपधायाः पुनों० स्वर० ततः शिलोपः छान्दसिकत्वात् नकारस्यापि लोपो भवति । यद्वा 'निमित्ताभावे नैमितिकस्याप्यभावः' छान्दसत्वादेव दीर्घत्वं तु न निवर्तते । भूत (म०व०) जस. शसोः शिः।नुमयमः। नोपधायाः स्वर० । परमे प्रकृष्ट व्योमन्याकाशे । सा भूतानि। सर्वाणि भूतानि वन्ते इत्यर्थः । यथा परमे व्योमन् इत्यत्र डिलोपः छान्दसिकत्वार सर्वाणि भूतानि इत्यत्र नुम्सहितः शिलोपः। परमे व्योमन् सर्वा भूतानि इति छान्दसिकायोगौ। असक् अमजी असूति दिशामिति कत्वम् । अथ दुकारान्तास्त्यदादयः । तेषां त्यदादीनां स्यमोहूंकि कृते टरेत्वं न भवति स्यादौ विभक्तौ परे सत्येव भवति न तु लुकि कृते इति विशेषणात् लकि न तनिमित्तमिति अत एव स्तः इति सत्वमपि न भवति । तत् । द्विवचनादौ त्यदादेष्टे० ईमौ । अइए। ते। त्यदादेष्टे० जश्शसोः शिः। नुमयमः नोपधायाः स्वर० तानि। तद वे वानि । तृतीयादौ सर्वव त्यदादेष्ट० टेन । अइए । तेन ताभ्याम् । अनि । तैः। द्यः । अइए। एऐऐ। तस्मै सदेिः स्मट् । एऐऐ । वाभ्यां अद्धि । तेभ्यः एस्थिबहुत्वे । तस्मात् इसिरत् अव इति स्मडागमः सवर्णे ताभ्यां।अनि। तेभ्यःएस्मि बहुत्वे तस्य उस्स्य । तयोः ओसि ए अय् । तेषां । मुडामः एस्भि० किला० स्वर० मोनु० स्वर० । तस्मिन् डि. स्मिन् । तयोः ओसि एअय् । तेषु किला । त्यदादीनां धेरभावः । एवं एतत् एते एतानि । द्वितीयायां एवदोऽन्वादेशे इत्यस्य प्राप्तौ अमि विषये वक्तव्ये तु विशेषमाह। इदमेतदोदितीयैकवचने नपुंसके एनदा वाच्यः । एतत्एतद् एनत्-एनद् एते-एने एतानि-एनानि । एतेन-एनेन । किम के कानि । पुनरपि । इदं इमे इमानि । इदं-एनत-एनद् इमे-एने इमानि-एनानि । अनेन-एनेन इत्यादि । नपुंसकात्स्यमोलक । चोः कुः । वावसाने प्रत्यक्-प्रत्यग् । ईमौ। अञ्चेदपथ । प्रतीची । जशशसोः शिः।नुमयमः । स्तोः श्रुभिक्षुः । प्रत्यश्चि । शेपं पूर्ववत् । तकारान्तो जगच्छन्दः । पावसाने । जगत्-जगद् । ईमौ।
SR No.010637
Book TitleSarasvatam Vyakaranam
Original Sutra AuthorN/A
AuthorShravak Bhimsinh Manek
PublisherShravak Bhimsinh Manek
Publication Year1891
Total Pages601
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy