________________
( १४८ )
सारस्वते प्रथमवृत्तौ ।
वारा वायों । वार्षु इत्यादयः । चतुशब्दस्य बहुवचनान्तस्य जश्ासोः शिरितीका रे कृते चतुराम् शौ चेत्याम् । उवं स्वर० चत्वारि । चत्वारि । चतुर्भिः । चतुर्भ्यः । चतुर्भ्यः । चतुर्भ्यः । आमि रः संख्यायाः इति नुमागमः ष्हनणो० राद्यपोद्धिः स्वर० । सुपि किला ० चतुर्णाम् । चतुर्षु । शेषं कण्ठ्यम् । गौणत्वे तु प्रियाश्चत्वारो मर्त्या यस्य तत् प्रियचतुः प्रियचत्वरी प्रियचत्वराणि भियाः चतस्रः खियो यस्प तत् प्रयचत प्रियचतसृणी मियचतसृणि । नकारान्तोऽद्दन्शब्दः । सूत्रम् ।
अह्नः । अहनशब्दस्य नकारस्य सकारो भवति रसे पदान्ते च । नपुंसकारस्य मोर्लुक् स्त्रोर्विसर्गः सह । इमौ । वेडयोः । अवी- अहनी । नोपधायाः । अहानि । पुनरपि । अंहः अड्डीअहनी अहानि । अल्लोपः स्वरे अकारलोपः । अड्डा । अन्हः सः स्त्रोर्विसर्गः। हवे । उओ । अहोभ्याम् अहोभिः । अहे अहोभ्याम् अहोभ्यः । वेङयोः । अद्दि- अहनि । अह्नः सः स्त्रोर्वि सर्गः | अहस्सु - अहःसु । हे अहः हे अही हे अहनी हे अहानि । ब्रह्मशब्दस्य रसे पदान्ते च नलोपः । नपुंसकात्स्य मोर्लक्] नानो नो लोपशधौ । ब्रह्म । संबुद्धौ नपुंसकानां नलोपो वा वक्तव्यः । ब्रह्म ब्रह्मन् ब्रह्मणी ब्रह्माणि । ईमौ ब्रह्मणी । जश्ासोः शिः । नोपधायाः । ब्रह्माणि । पुनरपि ब्र ह्म ब्रह्मणी ब्रह्माणि | ब्रह्मणा । नाम्नो नो लोपशधौ । व्रह्मभ्याम् ब्रह्मभिः । ब्रह्मणे ब्रह्मभ्याम् ब्रह्मभ्यः । ब्रह्मसु इत्यादि । एवं चर्मन् वर्मन्कर्मनप्रभृतयः । चर्म चर्मणी चर्माणि । वर्म वर्मणी वर्माणि । एवं व्योमनुशब्दः । व्योम | ईमौ । वेढ्योः । व्योत्री व्योमनी व्योमानि ।
1
अह्नः । अहन् ( ष० ए० ) अल्लोपः स्वर० स्रो० अहनुशब्दस्य सकारो भवति षष्ठीनिर्दिष्टत्वादन्त्यस्य रसे पदान्ते च । अनेन सौ धौ च अमि च नपुंसकात् स्प मोगिति स्यमोर्लोपे कृते अह्नः इति नकारस्य सकारे कृते स्रो० अहः । हे अहः । द्विवचने तु ईमो इतीकारे कृते वेढन्चोरिति वा अकारलोपः स्वर० अह्नी अहनी ज