________________
(१३२)
सारस्वते प्रथमवृत्तौ। सजुषाशिषो रसे पदान्ते च दीर्घो वक्तव्यः । वोर्विहसे इति सिद्धे इदं न वक्तव्यम् । अथवा तस्यैवेदं प्रपञ्चकम् ।दोषाम्। सजूः सजुपौ सजुपः। सजुपम् सजुषो सजुपः सजुषा सजू
ाम् सजूभिः । सजूप्षु-सजूःपु इत्यादि । हेसजू: हेसजुषा हेलजुपः । सकारान्तः पुंसशाब्दः । पुंस सि इति स्थिते ।
सजुपाशिषो रसे पदान्ते च दीर्थों वक्तव्यः । इति केचिनेच्छन्ति दोषामिति रत्वं विधाय य्वोविहसे इत्यनेनैव सिद्धत्वात् । इति पान्ताः । सका. रान्तः पुम्सशब्दः । पुनातीति पुमान् पुनातेः मुक् मुम् चेति समत्ययः मुमागमश्च पादेईस्वः अथवा पातेईम्सुरितिडुम्सुप्रत्ययः डित्वाहिल्लोपः पुम्स् शब्दस्य पञ्चसु विशेषः । सूत्रम् ।
पुंसोऽसुङ ॥ पुंशब्दस्य असुडादेशो भवति पुंसि पञ्चसु पुरेषु शौ च । डकारोऽन्त्यादेशार्थः । उकारो नुम्विधानार्थः ।
रेफः स्वरपरं वर्ण दृष्ट्वाऽऽरोहति तच्छिरः॥ पुरः स्थितं यदा पश्येद्धः संक्रमते स्वरम् ॥ अनुस्वारो नमस्यैव यावत्तद्देशयोगतः ॥
मूर्द्धि सङ्गं लभेत्तावन्नेक्षते पुरतः स्वरम् ॥ पुंसोऽसुङ । पुंस् (५० ए०) स्वर० । स्रो० । असुङ् (१० ए०) इसे प० । अतोत्युः । उमओ । एदोतोतः। पुम्स् शब्दस्य पञ्चसु स्यादिपु परेपु' अमुकू' इत्यपमादेशो भवति । कारोन्त्यादेशार्थः । उकारो नुम्ावधानार्थः । रेफः परमित्या दिश्लोकद्वयं सुगमम् अनेनान्त्यस्य सकारस्य 'अस्' इत्यादेशः सूत्रम् ।
मः खरे॥ अनुस्वारस्य मकारो भवति स्वरे परे । पुम्स सि इति स्थिते । बितो नुम् । सम्महत इति दीर्घः ।संयोगान्तस्य लोपः। हसेपः सेलोपः। पुमान पुमांसो पुमांसः। पुमांसम पुमांसौ पुंसः पुंसा पुंसि पुंसोः। पुम्स सु इति स्थिते संयो। नचा० । पुंस। भत्र परस्मैपद चिन्स, माहुलकाद्वाकर्षपिन्समायम् ।