________________
इसान्तपुंलिङ्गमक्रिया ॥ ४ ॥
(१०७)
तवाः वोत कचित् हे श्वेतवः हे श्वेतवाहौ हे श्वेतवाहः । श्वेतमासनं वहतीति श्वेतवाः इति व्युत्पत्तिः । उक्थशाः उक्थशासौ उक्थशासः । उक्थशासम् उक्थशासौ उक्थशासः । उक्थशासा उक्थशोन्याम् उक्थशोभिः । उक्थशासे उक्थशोभ्याम् उक्थशोभ्यः । उक्थशःसु-उक्थशस्सु । हे उक्थशाः हे उक्थशः हे उक्थशासौ हे उक्थशासः इत्यादि । पुरोडाः पुरोडाशौ पुरोडाशः । पुरोडाशम् पुरोडाशौ पुरोडाशः । पुरोडाशा पुरोडोभ्याम् पुरोडाभिः । पुरोडाशे पुरोडोभ्याम् पुरोडोभ्यः । पुरोडःमु-पुरोडस्सु । हेपुरोडा :- हेपुरोडः हे पुरोडाशौ हे पुरोडाशः । अवयाः अवयाजौ अवयाजः । अवयाजम् अवयाजौ अवयाजः । अवयाजा अवयोभ्याम् अवयोभिः | अवयाजे अवयोभ्या 1 म् अवयोभ्यः । अवयःसु-अवयस्तु । हे अवयाः हे अवयः हे अवयाज हे अवयाजः। तुरासाहूशब्दस्य भेदः। हो ढः । श्वेतवाद्दुक्थशासित्यादि । सुगमम् । तुरासाहशब्दस्य विशेषः सूत्रम् । सहः षः साठि ॥ सहेः सकारस्य षकारादेशो भवति साढि -सति । वावसाने । तुराषाट् - तुराषाड् तुरासाही तुरासाहः । तुरासाहम् तुरासाही तुरासाहः । तुरासाहा तुराषाड्याम् तुराषाभिः । तुरासाहे तुराषाड्भ्याम् तुराषाड्भ्यः । इत्यादि । हे तुराषाट् - हे तुराषाड् हे तुरासार्हो हे तुरासाहः । रेफान्तश्चतुरशब्दो नित्यं बहुवचनान्तः ।
-
सहेरित्यादि । हान्तानां साधनमेतत् । यकारवकारान्ता अमसिद्धाः । रान्तमाह । रेफान्तश्चतुर्शब्दो नित्यं बहुवचनान्तः । सूत्रम् ।
चतुराम् शौ च ॥ चतुशब्दस्यामागमो भवति पञ्चसु परेषु शौ च परे । चत्वारः चतुरः चतुर्भिः चतुर्भ्यः चतुर्भ्यः ।