SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ ग्रन्थ-परीक्षा। सम्यग्ज्ञानं मतं कार्य सम्यक्त्वं कारणं यतः। ज्ञानस्याराधनं प्रोक्तं सम्यक्त्वानंतरं ततः॥ २४७ ॥ ___-उमा० श्रा०। ६-हिंस्यन्ते तिलनाल्यां ततायसि विनिहिते तिला यद्वत् । बहवो जीवा योनौ हिंस्यन्ते मैथुने तद्वत् ॥१०८ ॥ --पुरुषार्थास। तिलनाल्यां तिला यद्दव हिंस्यन्ते वहवस्तथा । जीवा योनौ च हिंस्यन्ते मैथुने निंधकर्मणि ॥ ३७० ॥ -उमा० श्रा०। ७--मनोमोहस्य हेतुत्वान्निदानत्वाच, दुर्गः। मधं सद्भिः सदा त्याज्यमिहामुत्र च दोषकृत् ॥ यशस्तिलक । मनोमोहस्य. हेतुत्वान्निदानत्वाद्भवापदाम् । मधं सद्धिः सदा हेयमिहामुत्र च दोषकृत् ॥ २६१ ॥ --उमा० श्रा०। ८-मूढत्रयं मदाश्चाष्टौ तथानायतनानि षट् । अष्टौ शंकादयश्चेतिहरदोषाः पंचविंशतिः॥ ८॥ यशस्तिलक । मूढत्रिकं चाष्टमदास्तथानायतनानि षट् । शंकादयस्तथा चाष्टौ कुदोषाः पंचविंशतिः ॥ ८॥ --उमा० श्रा०। ९-साध्यसाधनभेदेन द्विधा सम्यक्त्वमिष्यते। कथ्यते क्षायिकं साध्यं साधनं द्वितयं परं ॥ २-५८ ॥ -अमितगत्युपासकाचारः ।
SR No.010627
Book TitleGranth Pariksha Part 01
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJain Granth Ratnakar Karyalay
Publication Year1917
Total Pages123
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy