SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ २ -- ज्ञानं पूजां कुलं जातिं वलमृद्धि तपो वपुः । अष्टावाश्रित्यमानित्वं समचमाहुर्गतस्मयाः ॥ २५ ॥ - रत्नकरंड भा० । उमास्वामि श्रावकाचार । ज्ञानं पूजां कुलं जातिं बलमृद्धं तपो वपुः । अष्टावाश्रित्यमानित्वं गतदर्पा मदं विदुः ॥ ८५ ॥ ३-- दर्शनाच्चरणाद्वापि चलतां धर्मवत्सलैः । प्रत्यवस्थापनं प्राज्ञैः स्थितीकरणमुच्यते ॥ १६ ॥ -उमा० भा० । दर्शनज्ञानचारित्रत्रयान्द्रष्टस्य जन्मिनः । प्रत्यवस्थापनं तज्ञाः स्थितीकरण मूचिरे ॥ ५८ ॥ -रत्नकरण्ड० आ० । * ४ - स्वयूथ्यान्प्रतिसद्भावसनाथापेत कैतवा | प्रतिपत्तिर्यथायोग्यं वात्सल्यमभिलप्यते ॥ १७ ॥ * - उमा० श्रा० । · साधूनां साधुवृत्तीनां सागाराणां सधर्मिणाम् । प्रतिपत्तिर्यथायोग्यं तक्षैर्वात्सल्यमुच्यते ॥ ६३ ॥ -रत्नकरण्ड० श्रा० । * -उमा० आ० । ५ -- सम्यग्ज्ञानं कार्यं सम्यक्त्वं कारणं वदन्ति जिनाः । ज्ञानाराधनमिष्टं सम्यक्त्वानंतरं तस्मात् ॥ ३३ ॥ - पुरुषार्थसिद्ध्युपायः । * यह पूर्वार्ष 'स्वयूथ्यान्प्रति' इस इतनेही पदकां अर्थं मालूम होता है। शेप 'सद्भावसनाथा.." इत्यादि गौरवान्त्रित पदका इसमें भाव भी नहीं आया। १३
SR No.010627
Book TitleGranth Pariksha Part 01
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherJain Granth Ratnakar Karyalay
Publication Year1917
Total Pages123
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy