________________
१३
आपके द्वारा लिखित, अनूदित एवं संपादित विभिन्न विषयों की पुस्तकों
की तालिका निम्नलिखित है
-
ज्योतिष
१ - उपपत्तीन्दुशेखर - 'सरस्वती पीठ' द्वारा प्रकाशित ।
भास्कराचार्य की सिद्धान्त शिरोमणि का सोपपत्तिक संस्कृतभाष्य ।.
२- जैमिनिपद्यामृत - निर्णयसागर प्रेस, बम्बई से प्रकाशित । जैमिनिमुनि के सूत्रों का परिष्कृत एवं श्लोकबद्ध निबन्ध |
३- लीलावती (भास्करीय पाटीगणित) नवलकिशोर प्रेस लखनऊ से प्रकाशित । 'विलासी' नामक संस्कृत टीका एवं भाषाभाष्य |
१- बीज - गरिणत ( भास्करीय) न० कि० प्रेस, लखनऊ से प्रकाशित । 'विलासी' नामक संस्कृत टीका एवं भाषाभाष्य ।
स्वस्ति श्रीमान् महर्षीणा प्रवरोऽभूत् स काश्यपः । विभाण्डकर्घ्यशृङ्गाद्यो सन्तति र्यस्य विश्रुता ||२||
: तत्र श्रीभगवद्रामकरुणापरिवृ हिते ।
·
• अभूवन् सरयूतीरवासिनो ब्राह्मणर्षभाः ||३| तद्गोत्रज. शुक्लयजुर्वेदाध्यायी विदांवरः । वेणीप्रसाद İइत्यासीद् द्विवेदपभूषित ||४|| राधाकृष्णस्ततो जज्ञे सांख्यशास्त्रनिषण्णधीः । कविना येन जनता दयादृष्टया चिकित्सिता ततोऽजनिष्ट सरयूप्रसाद शास्त्रतत्त्ववित् । य. स्निह्यत्यधिक नन्दकिशोरे स्वानुजे विदि ||६|| येन जालन्धरे पीठेऽवासि श्रीगुरुसन्निधौ । तीर्थेऽरण्ये जयपुरे तथा भावयतागमान् ||७|| अयोध्या पश्चिमप्रान्ते सरयूतमसान्तरे । स्वार्जिते 'पण्डितपुरी' ग्रामेऽत्र बहुपादपे ||८|| यातेषु विक्रमादेषु षष्टिगोशीतरश्मिषु (१६६०) ॥ तेन द्विवेदविप्रेण कारितोऽयं शिवालयः ॥६॥ धर्मार्थकाममोक्षाणां संसिद्धि र्जायते यतः । तत्र श्रीशङ्करे भक्ति: श्रद्धा च भवताद् दृढम् ॥१०॥