SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १४६ दुर्गा-पुष्पाञ्जलिः विद्योतते यदुपकण्ठमुदारवामिन नागेश्वरः स भगवान् दयमानमूर्तिः । यो गल्लनाद-सरयूजल-बिल्वपत्रै रम्यच्यते जनतया नतया समन्तात् ।।३।। यस्यामसीममहिमा महिमानपूर्व माराध्यते स पुरनायक श्राञ्जनेयः । रामाज्ञया सकललोकदिदृक्षयेव य स्तुङ्गहर्म्यनगमेत्य भृशं चकारित ॥४॥ साकेततो वरुणदिक्कृतसन्निवेशा भ्राजिष्णु-साम्बशिवमन्दिरम गर्भा । नानाद्रुमव्रतति-कुञ्जमनोऽभिरामा सा भाति पण्डितपुरी मम जन्मभूमिः ॥॥ अनन्यसाधारणधर्मकों य आगमादिश्रु तपारदृश्वा । स्फुरत्प्रभावः प्रपितामहो मे जनादृतः श्रीसरयूप्रसादः ॥६॥ सरस्वतीविभ्रमरङ्गभूमिः कविः परज्योतिनिविष्टचेताः । दुर्गाप्रसादाख्यपितामहो मे चकार यो नैकविधान् निवन्धान् ।।७।। सौभाग्यसौजन्यगुणैरुदारः साहित्यसेवी गणितागमज्ञः । अनेकभाषाकुशलश्वकास्ति मत्तातपादो गिरिजाप्रसादः ॥८॥
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy