SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ शिवगाथा १०४ जय जय तन्वनिरूपणतत्पर, जय जय योगविकस्वरधाम । जय जय मदनमहाभटभञ्जन, ___जय जय पूरितपूजककाम ॥७॥ जय जय गङ्गाधर विश्वेश्वर, जय जय पतितपवित्रविधान । जय जय वंनाद कृपाकर, जय जय शिव शिव सौख्यनिधान ॥८॥ ७- तन्त्राणां शिवशक्तिमुखोद्गतानाम् , निरूपणे सम्यक् प्रकाशने, तत्परं श्रासतम् । स्वयमद्वितीयो भवन्नपि परमशिवः प्रकाशविमर्शरूपं द्विविधं विग्रहं विरचितवान् । तत्र विमशीशेन प्रश्नः प्रकाशांशेन च तदुत्तरमित्येवंरूपेण तन्त्राणमर्धनारीश्वरमुखादाविर्भावः । तथाचोक्तं स्वच्छन्दतन्त्रे 'गुरुशिष्यपदे स्थित्वा स्वयमेव सदाशिवः । प्रश्नोत्तरपरैर्वाक्यैस्तन्त्रं समवतारयत् ।।' इति । तथा तन्त्रं जज्ञे रुद्रशिवभैरवाख्यमिदं त्रिधा ।। वस्तुतो हि त्रिधैवेयं ज्ञानसत्ता विजृम्भते । भेदेन भेदाभेदेन तथैवाभेदभागिना ॥' इति ।। तदेवं भेद-भेदाभेद- अभेदप्रतिपादकतया शिव-रुद्र-भैरवाख्यं इदं शास्त्र विधा समुद्भूतमिति तात्पर्यम्। योगेन चित्तवृत्तिनिरोधरूपेण विकस्वरं विकशनशीलं धाम पद यस्य तथाभूतः । मदनः कामदेवः स एव लोकस्य अजेयतया महाभटः अत्युग्रपराक्रमो वीरः तस्य भञ्जनः मानभङ्गकरः । पूरितः पूर्णतां नीतः, पूजकस्य अर्चनतत्परस्य काम मनोरथं येन सः । ८-धरतीति धर. पचाद्यच् । गङ्गायाः धरः धारकः । विश्वेषां ईश्वरः स्वामी विश्वेश्वरः । पतितानां लोक-परलोकभ्रष्टानां वर्णाश्रमबहिभूतानां वा पवित्रं
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy