SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १०५ दुर्गा-पुष्पाञ्जलिः जय जय पितवनकेलिपरायण, जय जय गौरीविभ्रमगेह ॥४॥ जय जय गाङ्गतरङ्गलुलितजट, जय जय मङ्गलपूरसमुद्र । जय जय बोधविजृम्भणकारण, जय जय मानसपूर्ति विनिद्र ॥ ५ ॥ जय जय दयातरङ्गिन्तलोचन, जय जय चित्रचरित्रपवित्र । जय जय शब्दब्रह्मविकाशक, जय जय किल्विपतापवित्र ॥ ६॥ 'श्मशानं स्यापितृवनम्' इत्यमरः । तत्र या केलि. क्रीडाव्यापार तस्यां परायणः प्रसक्तः । गौर्याः पार्वत्याः विभ्रमाणां शृङ्गारचेष्टितानाम् गेहः सदनम् । ५- गाङ्गैः सुरसरित्संभवैः तरङ्गैः वीचिभिः लुलिता इतस्तत आर्द्राभूता जटा केशसमूहो यस्य तथाभूतः । मङ्गलपूराणां माङ्गलिकानां अपां समुद्रः सागरः । वोधः ज्ञानम् तस्य यत् विजृम्भणं स्फारोल्लास तस्य कारणं निदानभूतम् ) मनसि भवं मानसं मनोवाञ्छितं तस्य पूर्ती यथायथं संपादने विनिद्रः विगतनिद्रः प्रबुद्ध इति यावत् । ६- दयया वात्सल्यरसपूरेण तरङ्गिते सिक्के लोचने नयने यस्य तादृशः । चित्रै. विस्मयकरैः, चरित्रैः लोकोद्दिधीर्पया यथावसरमनुष्ठितः तैस्तैापारजाते, पवित्र पूतम् । शब्दब्रह्मणः अकारादि ज्ञान्तस्य वर्णराशे', विकाशकम् प्रकाशकभूमिम् । तथा च पठ्यते वाक्यपदीये 'अनादिनिधनं ब्रह्मशब्दतत्त्वं यदक्षरम् । विवर्ततेऽर्थभावेन प्रक्रिया जगतो यत' ।।' इति । किल्विषं पापमेव संतापजनकत्वात् तापः तस्य धवित्रम् । धूयते अनेन इति धवित्रं व्यजनम् ।
SR No.010620
Book TitleDurgapushpanjali
Original Sutra AuthorN/A
AuthorJinvijay, Gangadhar Dvivedi
PublisherRajasthan Puratattvanveshan Mandir
Publication Year1957
Total Pages201
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy