SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ५८] भुवनेश्वरीपञ्चाङ्गम् मोचय अमृतं स्रावय स्रावय स्वाहा इति त्रिः, ॐ ऐं ह्रीं श्रीं शांशी शं शैं शौं शः : ... सुरे शुक्रशापं मोचय सोचय अमृतं स्त्रावय स्रावय स्वाहा इति त्रिः, ॐ हंसः शुचि-.. पद्वसुरंतरिक्ष ४ सद्धोतावेदिषदतिथिटुरोणसत्, नृपदरसदृतसद्व्योम सदब्जा गोजा ... ऋतजा अद्रिजा ऋतं वृहत्, इति त्रिः । इत्येतान् मंत्रान् हस्तेन घटं धृत्वा पठेत् ॥ .. . अथाऽऽनन्दभैरवं स्वरांश्च यथोक्तप्रकारेण तत्र ध्यात्वा स्वस्वमंत्रेण पूजयेत्-... ॐ ह स क्ष म ल व र यूं आनन्दभैरवाय चौपट , ॐ स ह क्ष म ल व र यी सुरादेव्यै वौषट् , इत्याभ्यां मंत्राभ्यां पृथक् संपूज्य संतj । श्रथ द्रव्यमध्ये दक्षिणावर्तेन त्रिपंक्त्या मातृकाचक्र विलिखेत्-अं १६ के १६ थं १६ इति शक्तिचक्र विलिख्य तन्मध्ये हं क्षं च विलिख्य तत्समावेशाद् द्रव्यमध्येऽमृतं विचिन्त्य धेनुमुद्रयाऽमृतीकृत्य वमिति सुधावीनं मूलमंत्रमप्यष्टधा घटे धृत्वा पठित्वा, अथात्मश्रीचक्रयोर्मध्ये त्रिकोणपटकोणवृत्तचतुरस्त्रात्मकं मण्डलं विलिख्य पूजयेत्, चतुरस्र पूर्णगिरिपीठाय नमः, ॐ उड्डीयानपीठायनमः, कामरूपपीठाय नमः, जालंधरपीठाय नम इति सम्पूज्य । षट्कोणे षडङ्गानि प्रपूज्य, मूलखण्डत्रयेण त्रिकोणस्याग्रदोत्तरं सम्पूज्य । मध्ये आधारशक्त्यादि सम्पूज्य त्रिकोणगर्भे त्रिपदिकां . संस्थाप्य नम इति सामान्याय॒जलेनाभ्युक्ष्य गन्धाक्षतहस्तेन पूजयेत् । ॐ रं वह्निमण्डलाय दशकलात्मने नम इति सम्पूज्य, यं धूम्राचिपे नमः, रं ऊष्मायै नमः, लं ज्वलिन्यै नमः, चं ज्वालिन्यै नमः, शं विस्फुल्लिंगिन्यै नमः, षं सुश्रियै नमः, सं.. सुरूपायै नमः, हं कपिलायै नमः, ळं हव्यवाहायै नमः, दं कन्यवाहायै नम.. इति सम्पूज्य । ततः पात्रं फडिति मंत्रेण प्रक्षाल्य त्रिकोणोपरि संस्थाप्य 'अं अर्कमण्डलाय द्वादशकलात्मने नमः' इति सम्पूज्य के भं तपिन्यै नमः, खं वं तापिन्यै .. नमः, गं फं धूम्रायै नमः, घं पं मरीच्यै नमः, ऊँ नं ज्वलिन्यै नमः, चं धं रुच्यै .... नमः, छं दं सुषुम्णायै नमः, जं थं भोगदायै नमः, ॐ तं विश्वायै नमः, अंणं .. वोधिन्यै नमः, टं टं धारिण्यै नमः, ठं डं क्षमायै नम इति सम्पूज्य, त्रिकोणवृत्त-... पटकोणं विलिख्य समस्तेन व्यस्तेन च मंत्रेण सम्पूज्य वं वरुणवीजं मूलं विलोममातृकां च पठन् द्रव्येण त्रिभागं जलेन च भागमेकं प्रपूर्य तत्र गन्धादीनि निक्षिप्य ॐ सः सोममण्डलाय पोडशकलात्मने नम' इति सम्पूज्य, अं अमृतायै नमः, आं. मानदायै नमः, इं पूपायै नमः, ई तुष्टय नमः, उं पुष्टयै नमः, ऊं रत्यै नमः, - .धृत्यै नमः, शशिन्यै नमः, लं चंद्रिकायै नमः, लू कान्त्यै नमः, एं ज्योत्स्नायैः ।।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy