SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ भुवनेश्वरीपञ्चाङ्गम् ____ एवं मातृकां ध्यात्वा विद्यान्यासं कुर्यात्, ऐं नमो मणिबन्धे, क्लीं नमस्तले, सौं नमोऽङ्गुल्यग्रे इति दक्षकरे । ऐं नमो मणिबन्धे, क्लीं नमस्तले, सौं नमोऽगुल्यने । इति वामकरे । ऐं नमो दक्षस्कंधे, क्लीं नमः कूपरे, सौं नमः पाणौ, ऐं नमो. दक्षजङ्घायां, क्लीं नमो जानुनि, सौं नमः पादान, ऐं नमो वामजवायां, क्लीं नमो जानुनि, सौं नमः पादाग्रे ॥ इति विद्यान्यासः॥ अथान्तर्यजनं मूलाधारे मूलविद्यां विद्युत्कोटिसमप्रभाम् । सूर्यकोटिप्रतीकाशां चन्द्रकोटिमुशीतलाम् ॥ विसतन्तुस्वरूपां तां विन्दुत्रिवलयां प्रिये । ऊर्ध्वशक्तिनिपातेन सहजेन वरानने ॥ मूलशक्तिदृढत्वेन मध्यशक्तिप्रबोधतः। . परमानन्दसन्दोहामात्मानमिति चिन्तयेत् ॥ इत्याद्यन्तर्यजनं कृत्त्वा अथ पीठन्यासं कुर्यात्, ॐ ऐं श्रीं ह्रीं आधारशक्तये नमः, प्रकृत्यै नमः, मण्डूकाय नमः, कमठाय नमः पृथिव्यै नमः, सुधाम्बुधये नमः, मणिद्वीपाय नमः, चिन्तामणिगृहाय नमः, रनवेदिकायै नमः, मणिद्वीपाय नम इत्युपर्युपरि दिनु नानामुनिगणेभ्यो नमः, नानावेदेभ्यो नमः दक्षांसे धर्माय नमः, वामांसे ज्ञानाय नमः, चामोरौ वैराग्याय नमः, दक्षोरौ ऐश्वर्याय नमः, दक्षकुक्षौ अधर्माय नमः, दक्षपृष्ठे अज्ञानाय नमः, वामपृष्ठे अवैराग्याय नमः, वामकुक्षौ अनैश्वर्याय नमः, पुनरुपर्युपरि शेपाय नमः, हृदि पद्माय नमः, प्रकृतिमयपत्रेभ्यो नमः, विकृतिमयकेशरेभ्यो नमः, पञ्चाशद्धीजभूपितकर्णिकायै नमः, तदुपरि सूर्यमण्डलाय नमः, सोममण्डलाय नमः, वैश्वानरमण्डलाय नमः, सं सत्वाय नमः, रं रजसे नमः, तं तमसे नमः, अां अात्मने नमः, अं अन्तरात्मने नमः, पं परमात्मने नमः, ह्रीं ज्ञानात्मने नमः । पत्रेषु, वामायै नमः, ज्येष्ठायै नमः, रौद्रायै नमः, अम्बिकायै नमः, इच्छायै नमः, ज्ञानायै नमः, क्रियायै नमः, कुन्जिकायै नमः, चित्रायै नमः, विपग्निकार्यै नमः, ऐं अपरायै नमः, ऐं ऐं परायै नमः, हसौंः सदाशिवमहाप्रेतपद्मासनाय नमः, शिवमचाय नमः ॥ इति पीठन्यासः ॥
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy