SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 'पूजापद्धति: [ ५१ अथ पूर्वादि दिग्बन्धनम् पूर्वे इन्द्राय नमः, आये नये नमः, दक्षिणे यमाय नमः, नैर्ऋत्ये राक्षसाय नमः, पश्चिमे वरुणाय नमः, वायव्ये पवनाय नमः, उत्तरे कुबेराय नमः, ईशाने ईश्वराय नमः, ऊर्ध्व ब्रह्मणे नमः, पाताले अनन्ताय नमः, तालत्रयं दत्त्वा स्वात्मानं देवतारूपं भावयेत्, सर्वसाधनं कुर्यात् । 3 अथ प्रयोगः अस्य (...) श्रीभुवनेश्वरीप्रीत्यर्थं जपार्चनहोमान करिष्ये । स्वगुरु' नत्त्वा 'पार्श्वघातकरास्फोटैरूर्ध्ववक्त्रस्तु मांत्रिकः सर्वभूतानि संत्रास्य 'अपसर्पन्तु ते भूता ये भूता भुवि संस्थिताः । ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ॥ अपसर्पन्तु ते भूता पिशाचा सर्वतो दिशम् । एतेषां चाविरोधेन ब्रह्मकर्म समारभे ॥ स्वस्य चिन्मयताभावेन, एवं भूतनाश इति तथा कृत्वा । अथ भूतशुद्धिः, तद्यथा पादादिजानुपर्यन्तं भूमण्डलं चतुरस्रं पीतवर्ण, जान्वादिनाभ्यन्तं जलमण्डलं श्रर्द्धचन्द्राकारं श्वेतवर्ण, नाम्यादिहृदयान्तं श्रग्निमण्डलं त्रिकोणं रक्तवर्णं ध्यात्वा, हृदयादिभ्रूमध्यान्तं वायुमण्डलं पट्कोणं धूम्रवर्णं ध्यात्वा, भ्रूमध्यादि ब्रह्मरंध्रान्तं आकाशमण्डलं वृत्तं कृष्णवर्ण ध्यात्वा, वामकुक्षौ पापपुरुषं ध्यायेत् ब्रह्महत्या शिरःस्कन्धं स्वर्णस्तेयभुजद्वयम् । सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥ तत्संयोग पदद्वंद्वमङ्गप्रत्यङ्गपातकम् । उपपातकमा रक्तश्मश्रुविलोचनम् ॥ खड्गचर्मधरं पापमङ्गुष्ठपरिमाणकम् । अधोमुखं कृष्णवर्ण वामकुक्षौ विचिन्तयेत् ॥ कनिष्ठिकाऽनामिकाऽङ्गुष्ठैः यन्नासापुटधारणम् । कुम्भकं रेचकं चैव पुनः कुम्भकरेचयेत् ॥ : षट्कोणं वायुमण्डलात् यं रं वं लं हं ह्रीं क्रों एवं बीजेन जपोद्भूतं महारूपं वायुं विभाव्य - : १ सर्वेषामिति साधुः पाठः ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy