SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [४१ ...: पटलः . हल्लेखाद्या यजेदादौ कर्णिकायां यथाविधि । अङ्गानि केशरेषु स्युः पत्रस्था मातरः क्रमात् ॥ १०॥ इन्द्रादयः पुनः पूज्यास्तेपामस्त्राणि तवहिः। एवं सम्पूजयेद्देवीं साक्षादवैश्रवणो भवेत् ॥ ६१॥ रज्यते सकलैलॊकैस्तेजसा भास्करोपमः । अनेनाधिष्ठितं गेहं निशि दीपशिखाकुलम् ।। ६२ ॥ दृश्यते प्राणिभिः सर्वैमन्त्रस्यास्य प्रभावतः । सर्पपैोजसंमित्रै राज्यार्थे जुहुयान्निशि ।। ६३ ॥ राजानं वशयेत् सद्यस्तत्पनीमपि साधकः । अन्नवानन्नहोमेन श्रीमान् पद्महुतादभवेत् ॥ ६४ ॥ राजवृक्षसमुद्भूतैः पुष्पैर्तुत्वा कविर्भवेत् । अरोगो तिलहोमेन घृतेनायुरखाप्नुयात् ॥ ६५ ॥ प्राक्प्रोक्तान्यपि कर्माणि साधयेत् साधकोत्तमः । आलिख्याष्टदिगर्गलान्युदरगं पाशादिकं व्यतरं कोष्ठेष्वङ्गमनूदरेपु' विलिखेदष्टार्णमन्त्रद्वयम् । अच्पूर्वापरपटकयुग्लयवरान् व्योमासना मर्गलेवालिख्येन्द्रजलाधिपादिगुणशः पंक्तिद्वयं तत्परम् * ॥६६॥ कोशेष्वष्टयुगार्णमात्मसदृशां युग्मस्वरान्तर्गता मायां केसरगां दलेषु विलिखेन् मूलं त्रिपङ्क्तिः क्रमात् । त्रिःपाशाङ्कुशवेष्टितं लिपिभिरावीतं क्रमाव्युत्क्रमात् पद्मस्थेन घटेन पङ्कजमुखेनावेष्टितं तबहिः॥ १७॥ घटार्गलमिदं यंत्रं मन्त्रिणां प्राभृतं मतम् । पाशश्रीशक्तिकन्दर्पकामशक्त्यादिरङ्कुशः ॥१८॥ १. मनून् परेपु । २. व्योमासनानर्गले । ३. सहितां । ४. शक्तीन्दिराङ्कुशाः । ... अत्र विपमपदव्याख्या अचपूर्वेति-अचां स्वराणां नपुंसकव्यतिरिक्तानाम् । पूर्वपटकं श्रश्रा इ ई उ ऊ । अपरषटकं ए ऐ ओ औ अं अः। एतद्युक्तान् लयवरान् । व्योमासनान् व्योम हकारस्तनासना स्थितियेषां तादृशाम् । इन्द्रजलाधिपादि पूर्वपश्चिमादि । गुणशः अक्षरन्त्रितयक्रमेण । अष्टयुगाणं षोडशार्णम् । अात्मसहितां युग्मस्वरान्तर्गतां मायामिति । श्रात्मा हंसः मायाशब्देनान चतुर्थस्वरो ज्ञेयः । तथा च निघण्टुमातृकायां
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy