SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ पृथ्वीधराचार्यप्रणीतं भूयोऽपि तस्य चरितं प्रथयाञ्चकार सा त्वं प्रसीद शिवदूति विजृम्भितं ते ॥ ७ ॥ १५६ ] चित्रं तदेतदमरैरपि ये न जेयाः शस्त्राभिघातपतिताद्रुधिरादपर्णे ! भूमौ बभूवुरमिता: प्रतिरक्तबीजास्तेऽपि त्वयैव गिलिता गगने' समस्ताः ॥ ८ ॥ आश्चर्यमेतदखिलं यदसू सुरारी त्रैलोक्यवै भवविलुण्ठनपुष्टपाणी । शस्त्रैर्निहत्य भुवि शुम्भ निशुम्भसंज्ञी' नीती त्वया जननि । तावपि नाकलोकम् ॥ ६ ॥ त्वत्तेजसि प्रलयकाल हुताशनेऽस्मिन् यस्मिन् प्रयान्ति विलयं भुवनानि सद्यः । तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मीभवन्ति हि भवानि ! किमत्र चित्रम् ॥ १० ॥ तत् किं गृणामि भवती भवतीव्रतापनिर्वापणप्रणयिनी' प्रणमज्जनेषु । तत् किं गृणामि भवती भवतीव्रतापसंवर्द्धनप्रणयिनी विमतस्थितेषु ॥ ११ ॥ वामे करे तदितरे च यथोपरिष्टात् पात्रं सुधारसभृतं वरमातुलुङ्गम् । 3 खेटं गदाश्च दधतीं भवती भवानि ! ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥ .१ ख वदने । ५. ख. रणासि । २. ख. तथोपरिष्टात् । ख, यदिमौ । ६. ३. ख. दैत्यौ । ख. संछेदनप्रणयिनी । ४. ख. नाकिलोकम् ख. विपदि स्थितेषु |
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy