SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ श्रीपृथ्वीधराचार्यप्रणीतं लघुसप्तशतीस्तोत्रम् [ॐ अस्य श्रीलघुसप्तशतीस्तोत्रमन्त्रस्य भगवान् सदाशिव ऋषिः शिरसि, : अनुष्टुपछन्दसे नमो मुखे, त्रिमूर्तिर्देवता हृदये, वाग्भवं ऐं वीजं, माया ही शक्तिः, . श्रीलक्ष्मीः कीलकं, मम चतुर्विधपुरुषार्थे जपे विनियोगः सर्वाङ्गे ।। नमो विरञ्चेरवल्लभायै नमोस्तु ते शङ्करवल्लभायै । नमोस्तु नारायणवल्लभायै श्रीचण्डिकायै शरणं प्रपद्ये ॥१॥ ब्रह्मादयो देवि भजन्ति देवा वसिष्ठमुख्या ऋषयश्च सर्वे । सिन्दूरवी तरुणाकान्ति श्रीचण्डिके! त्वां सततं स्मरामि ॥२॥ सहस्रचन्द्रार्कसमानकान्ति बन्धूकपुष्पारुणपङ्कजाभाम् । देदीप्यमानाग्निसमानकान्ति श्रीचण्डिके ! त्वा सततं स्मरामि ॥३॥ श्रीसिद्धिनाथ ! भवतो भुवनैक भर्नु र्भाषा परामृतमयी निगमान्तरस्था । एषा त्वनन्धशरणस्य ममाश्रुतस्य वृत्ता निसर्गकरुणावरुणालयस्था ॥]'. ॐ नमश्चण्डिकायै यत्कर्म धर्मनिलयं प्रवदन्ति तज्ज्ञा ___ यज्ञादिकं तदखिलं सकलं त्वयैव । त्वं चेतना यत इति प्रविचार्य चित्तं . . नित्ये ! त्वदीयचरणौ शरणं प्रपद्ये ॥१॥ १. कोष्ठान्तर्वर्ती भागस्तु द्वितीयपुस्तके नोपलब्धः । २. ख. श्रीगणेशाय नमः । ३. ख. कलयन्ति ।
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy