SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ ११७ भुवनेश्वरीक्रमचन्द्रिका भूम्यासने यशोहानिः पल्लवे चित्तविभ्रमः। तृणासने न सिद्धिः स्याद् वैतसं कीर्तिदायकम् ॥ श्वेताविक विना शान्तिः पाषाणे व्याधिरेव च । व्याघ्रचर्मणि मोक्षः स्यादर्भाग्यं दारुकासने ॥ वैणवे बल हानिः स्यात् सर्वार्थश्चित्रकम्बले । अभिचारादिके कृष्ण चतुर्दानिश्च निद्रया ॥ महती देवहानिश्च जम्माभिः सर्वदा भवेत् । मनसा चञ्चलेनाशु न सिद्धयति कदाचन ॥ इत्यासनानि । अथ शुभे शुचौ देशे विधिप्रोक्लमृवासने ऐं बीजकर्णिकं स्वरयुग्मकिञ्जल्कं क च ट त प य श ल वर्गाष्टकदलं दिक्षु वं वीजान्वितं विदित ठं बीजमण्डितं मातृकाम्बुजं ध्याला ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नम इति पुष्पाक्षतादिभिरभ्यर्च्य प्राङ्मुख उदधुखो बा उपविश्य भूमिं प्रार्थयेत् । पृथिव्या मेरुपृष्ठ ऋषिः, कूर्मो देवता, सुतलं छन्दः, भूमिप्रार्थने विनियोगः । पृथ्वि ! त्वया धृता लोका देवि ! त्वं विष्णुना धृता। त्वं च धारय मां देवि ! पवित्रं कुरु चासनम् ॥ इति स्वशिरसि मृगीमुद्रया मातृकाब्जं ध्यात्वा दीपनार्थ प्रपूजयेत् । तद्यथा- क्षेत्राधक्षरमुच्चार्य अमुकक्षेत्रे मेदात्मकखङ्गीशाय वर्णेशानन्दनाथाय अतिरक्तवर्णाय रक्तद्वादशशक्तियुक्ताय अस्मिन् क्षेत्रे इमां पूजां गृह्ण गृह्ण स्वाहा इति पुष्पाक्षतादिभिर्दीपनाथमभ्यर्च्य तीक्ष्णदंष्ट! महाकाय-कल्पान्तज्वलनोपस । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ . इति भैरवाज्ञा लब्ध्वा हस्ताभ्यामञ्जलिं विधाय सपुष्पं ऐं ह्रीं श्रीं शिवादिगुरुभ्यो नमः शिरसि ३, गं गणपतये नमो दक्षस्कन्धे ३, वं बटुकाय नमो वामस्कन्धे ३, दुं दुर्गायै नमः दक्षोरुमूले ३, क्षं क्षेत्रपालाय नमो वामोरुमूले ३, इति दक्षवामपार्थोवाधोभागेषु विन्यसेत् । .
SR No.010619
Book TitleBhuvaneshvari Mahastotram
Original Sutra AuthorN/A
AuthorJinvijay, Gopalnarayan Bahura
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages207
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy