________________
[ 39 ] विभवेन, यवनकुलकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीरमणपरि' शीलनपरिप्राप्तशाकंभरीतोषितशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लनर्षितनागपुरेण,
इत्यादि विरुदावलीविराजमानेन श्रीमहाराजाधिराजमहाराणश्रीकुंभकर्णमहीमहेंद्रविरचिते संगीतराजे षोडशसाहन यां संगीतमीमांसायां रसरत्नकोशे उद्दीपनविभावपरीक्षणं नाम चतुर्थं
समाप्तं ।। उल्लासश्च समाप्तः ॥ ..पत्र ४७ a. इति श्रीसरस्वतीरससमुद्भुतकैरवोद्याननायकेन, अभिनवभरताचार्येण,
मालवांभोधिमाथमंथमहीधरेण, अजयमेरुजयाजयविभवेन, यवनकुलकालकालरात्रिरूपेण, शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीतोपितशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लन धर्पितनागपुरेण, अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेन, गूर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीननिर्मितसुमेरुणा, श्रीचित्रकूटभौमस्वर्गीकृतयथार्थीकरणरचितचारुपथेन, प्ररूढपत्रयवनदवदहनदवानलेन, मेदपाटसमुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचाननेन प्रत्यथिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन, वैरिवनितावैधव्यदीक्षादानदक्षोइंडकोदंडदंडमंडिताखंडभुजदंडेन, भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, अध्युष्ट· तमनरेश्वरेण, गजनरतुगाधीशराजत्रितयतोडरमल्लेन, वेदमार्गस्था[प] नचतुराननेन, याचक
कल्पनाकल्पद्रुमेण, वसुंधरोद्धरणादिवराहेण, परमभागवतेन, जगदीश्वरीचरणकिरेण भवानीपतिप्रसादादाप्तापसादप्रसादेन, राजगुर्वादिविरुदावलीविराजमानेन, राजाधिराजमहाराणश्रीमोकलनंदनेन ।। इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावकोल्लासे प्रथमं नाम तृतीयं अनुभावपरीक्षणं ॥
५० B. इति श्रीराजाधिराजकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे अवस्थानिरूपणं नाम तृतीयं परीक्षणं समाप्तं ।
पत्र ५३ b. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसाहस्र यां ... संगीतमीमांसायां रसरत्नकोशे अनुभावोल्लासे सात्त्विकभावपरीक्षणं तृतीयं समाप्तं ।। ...... पत्र ५५.a... इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन, अभिनवभरताचार्येरण, मालवांभोधिमाथमंथमहीधरेण: योगिनीप्रासदासादितयोगिनीपुरेण, मंडलदुर्गोद्धरणोद्धृतसकलमंडलाधीश्वरेण, · अजयमेरुजयाजयविभवेन, यवनकुलकालरात्रिरूपेण, शाकंभरीरमणपरिशीलनपरिप्राप्तशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लनधषितनागपुरेण, अर्बुदाचलग्रहणसंदशिताचलाद्भुतप्रतापेन, गुर्जराधीशधीरत्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीननिर्मित सुमेरुणा, श्रीचित्रकूटभौमस्वर्गीकृतयथार्थीकरणरचितचारुतरपथेन, मेदपाटसमुद्रसंभवरोहिणी- रमणेन, अरिराजमत्तमातंगपंचाननेन, प्ररूढपत्रयवनदहनदवानलेन, प्रत्यर्थिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तण्डेन, वैरिवनितावैधव्यदीक्षादानदक्षोइडकोदंडदंडमंडिताखंडभुजदंडेन, भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, अध्युष्टतमनरेश्वरेण, गजनरतुरगाधीशराजवितयतोडरमल्लेन वेदमार्गस्थापनचतुराननेन, याचककल्पनाकल्पद्रु मेण, वसुंधरोद्धरणादिवराहेण, परमभागवतेन, जगदीश्वरीचरणकिंकरेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन राजाधिराजश्रीमहाराजमहाराणाश्रीमोकलनंदनेन राजाधिराजश्रीकुंभकर्णेन विरचिते संगीत