________________
APPENDIX I
रसरत्न-कोश (Ms. 9933. Central Library, Baroda)
.
पत्र ३ . इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसाहस्र या संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रसस्वरूपनिरूपणं नाम प्रथमं परीक्षणं ।
पत्र ७ a. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेन्द्रण विरचिते संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रससत्त्वनिरूपणं [नाम] द्वितीयं परीक्षणम् ॥
पत्र ८ b. इति श्रीमहाराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे षोडशसास्र यां संगीतमीमांसायां रसरत्नकोशे रसलक्षणोल्लासे रसाश्रये परीक्षणं तृतीयम् ।।
पत्र १५, १६. इति श्रीराजाधिराजश्रीकुंभकर्णविरचिते संगीतराजे पोडशसाहस्र यां संगीतमीमांसायां रत्नकोशे रसोल्लासे विभाषादिपरीक्षणं नाम चतुर्थ परीक्षणं ।। श्री ॥
इति श्रीसरस्वतीरससमुद्भूतकैरवोद्याननायकेन, अभिनवभरताचार्येण मालवांभोधिमाथमंथमहीधरेण, योगिनीप्रसादासादितयोगिनीपुरेण, मंडलदुर्गोद्धरणोद्धृतसकलमंडलाधीश्वरेण, अजयजयाजयविभवेन, यवनकुलकालकालरात्रिरूपेण शाकंभरीरमणपरिशीलनपरिप्राप्त-. शाकंभरीतोपितशाकंभरीप्रमुखशक्तित्रयेण, नागपुरोद्ध लनधषितनागपुरेण, अर्बुदाचलग्रहणसंदर्शिताचलाद्भुतप्रतापेन, गुर्जराधीश[धीर त्वोन्मूलनप्रचंडपवनेन, श्रीमत्कुंभलमेरुनवीन निर्मितसुमेरुणा, श्रीचित्रकूटभौमस्वर्गयथार्थीकृतरचितचारुतरपथैन श्रीमेदपाटसमुद्रसंभवरोहिणीरमणेन, अरिराजमत्तमातंगपंचाननेन, प्ररुढपत्रयवनदवदहनदवानलेन, प्रत्यथिपृथिवीपतितिमिरततिनिराकरणप्रौढप्रतापमार्तडेन वैरिवनितावैधव्यदीक्षादानदक्षोडकोदंडदंडमंडिताखंडभुजदंडेन भूमंडलाखंडलेन, श्रीचित्रकूटविभुना, अध्युष्टतमनरेण गज-नरतुराधीशराजत्रितयतोडरमल्लेन, वेदमार्गस्थापनचतुराननेन, याचककल्द्र मेण. वसुंधरोद्धरणादिवराहेण परमभागवतेन, जगदीश्वरीचरणकिंकरेण, भवानीपतिप्रसादाप्तापसादवरप्रसादेन, राजगुर्वादिविरुदावलीविराजमानेन राजाधिराजमहाराजश्रीमोकलनंदनेन राजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचित उल्लासः पूर्णः ॥ उल्लासश्च समाप्ति समगादिति विततमतीनाम- . भिमसिद्धिरस्तु । श्री॥
पत्र २० ३. इति श्रीराजाधिराजश्रीकुंभकर्णमहीमहेंद्रेण विरचिते संगीतराजे षोडश- .. साहन यां संगीतमीमांसायाँ रसरत्नकोशे विभावोल्लासे नायकभेदवर्णनं नाम प्रथमं परीक्षणं समाप्तं ।।
पत्र ३१ b. इति श्रीराजाधिराजश्रीकुंभकर्णेन विरचिते संगीतराजे पोडशसाहस्र यां ... संगीतमीमांसायां[रस] रत्नकोशे विभावोल्लासे नायिकावर्णनं नाम द्वितीयं परीक्षणं समाप्तं ॥ . ... :
पत्र ३५ a. इति श्रीमहीमहेंद्रश्रीकुंभकर्णविरचिते संगीतराजे पोडशसाहान यां संगीत- ... मीमांसायां रसरत्नकोशे विभावोल्लासे चेप्टादिविभावनं नाम तृतीयं परीक्षणं समाप्तं ।। ......
___ पत्र ३८ ३. इति श्रीसरस्वतीरससमुद्भूतकरवोद्याननायकेन, . अभिनवभरताचार्येण .. मालवांनोधिमायमंयमहीधरेण, मंडलदुर्गोदरणोद्ध तसकलमंडलाधीश्वरेण, अजयजयाजय- ..