SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्टारक संप्रदाय [१० --- तत्तनयो नागार्यो नाम्ना तस्यानुजो नयागमकुशलः । अरसार्यो दानादिप्रोद्युक्तसम्यक्त्वसक्तचित्तव्यक्तः ।। ५ तेन दर्शनाभरणभूषितेन पितृकारितजिनालयाय चंदिकवाटे शे (से) नान्वयानुगाय नरनरपतियतिपतिपूज्यपादकुमारशे (से) नाचार्य मी (मे) ख वीरसेनमुनिपतिशिष्य कनकशे (से) न सूरिमुख्याय कंदवर्ममानक्षेत्रे ए. ... . 'बम्माना हस्तात् सहस्रवल्लीमात्रक्षेत्रं द्रव्यसिंदुना गृहीत्वा नगरमहाजनविदेशे दत्तं ।। (जैन शिलालेख संग्रह, भाग २ पृ. १५८ ) लेखांक १० - अंगडि शिलालेख वज्रपाणि स्वस्ति सकवर्ष ९२४ नेय जयसंवत्सरद चैत्रमासद सुद्ध दशमी.... वार पुष्यनक्षत्रदंदु विनयादित्यपोयसळन राज्यं प्रवर्तिसे सूरस्तगणद श्रीवत्रपाणिपंडितदेवर ... गंतियरप्प जाकियव्वे गंतियर सोसवूरोळे नाडे पोपणद दिसेयनरसर्गे बोक्कागं पोन्नरे कोट्ट मण्णरेकोंडु सोसवूर बसदिगे बिट्टर निसिदिगे यडे बळळेय .... एरडु हळद मेगण गण्ण बाल्कु मकरजिनालयके विट्टर ॥ ( उपर्युक्त, पृ. २२७) लेखांक ११ - होनवाड शिलालेख महासेन .. श्रीमूलसंधे जिनधर्ममूले गणाभिधाने वरसेननाम्नि । - गच्छेषु तुच्छेऽपि पोगर्यभिख्ये संस्तूयमानो मुनिरायसेनः ।। अनेकभूपालकमौलिरत्न-शोणांशुवालातपजालकेन । प्रोज्जूंभितश्रीचरणारविंद-श्रीब्रह्मसेनप्र(ब)तिनाथशिष्यः ।। तस्यार्यसेनस्य मुनीश्वरस्य शिष्यो महासेनमहामुनींद्रः । सम्यक्त्वरत्नोज्ज्वलितांतरंगः संसारनीराकरसेतुभूतः ।। तज्जैनयोगींद्रपदाब्ज,गः श्रीवानसाम्रायवियत्पतंगः । श्रीकोम्मराजात्मभवस्सुतेजः सम्यक्त्वरत्नाकरचांकिराजः ॥ तन्निर्मितं भुवनबुभुकमत्युदात्तं लोकप्रसिद्धविभवोन्नतपोनवाडे । रंरम्यते परमशांतिजिनेंद्रगेहं पार्श्वद्वयानुगतपार्श्वसुपार्थवासं ॥ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy