SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १. सेनगण विदितसकलशास्रो लोकसेनो मुनीशः कविरविकलवृत्तस्तस्य शिष्येषु.मुख्यः । सततमिह पुराणे प्राप्य साहाय्यमुच्चैः गुरुविनयमनैषीन्मान्यतां स्वस्य सद्भिः ॥ २८ अकालवर्षभूपाले पालयत्यखिलामिलां । तस्मिन्विध्वस्तनिःशेषद्विषि वीध्रयशोजुषि ॥ ३१ पद्मालयमुकुलकुलप्रविकासकसत्प्रतापततमहसि । श्रीमति लोकादित्ये प्रध्वस्तप्रथितशत्रुसंतमसे ॥ ३२ चेल्लपताके चेल्लध्वजानुजे चेल्लकेतनतनूजे । जैनेंद्रधर्मवृद्धिविधायिनि विधुवीध्रयशसि ॥ ३३ वनवासदेशमखिलं मुंजति निष्कंटकं सुखं सुचिरं । तत्पिनिजनामकृते बंकापुरे पुरेष्वधिके ॥ ३४ शकनृपकालाभ्यंतरविंशत्यधिकाष्टशतमिताद्वांते । मंगलमहार्थकारिणि पिंगलनामनि समस्तजनसुखदे ॥ ३५ श्रीपंचम्यां बुधार्द्रायुजि दिवसवरे मंत्रिवारे बुधांशे । पूर्वायां सिंहलग्ने धनुपि धरणिजे वृश्चिकार्की तुलायां ।। सूर्ये शुक्रे कुलीरे गवि च सुरगुरौ निष्ठिते भव्यवर्यैः ।। प्राप्तेश्यं सर्वसारं जगति विजयते पुण्यमेतत्पुराणम् ।। ३६ ( स्याबाद ग्रंथमाला, इंदौर १९१८) लेखांक ९ -- मुळगुंद शिलालेख कनकसेन श्रीमते महते शान्त्ये श्रेयसे विश्ववेदिने । नमश्चंद्रप्रभाख्याय जैनशासनमृद्वये ॥१ शकनृपकालेऽष्टशते चतुरुत्तरविंशदुत्तरे संप्रगते । दुंदुभिनामनि वर्षे प्रवर्तमाने जनानुरागोत्कर्षे ॥२ श्रीकृष्णवल्लभनृपे पाति महीं विततयशसि सकलां तस्मात् । पालयति महाश्रीमति विनयांबुधिनानि धवळविषयं सर्वे ॥ ३ तस्मिन् मुळगुंदाख्ये नगरे वरवैश्यजातिजातः ख्यातः। चंद्रार्यसत्पुत्रश्चिकार्योऽचीकर जिनोन्नतभवनं ॥ ४ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy