SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७१८] १६. काष्टासंघ-नन्दीतट गच्छ २७९ ज्येष्ठे मासि समर्चितः पुरुपतिर्दिव्यार्चनैश्चाष्टधा । देयाद् वः सततं सुमुक्तिविभवं श्रीचंद्रकीर्तिस्तुतः ।। (म. ११५) लेखांक ७१४ - पोडशकारण पूजा एतान्युत्तमकारणानि सततं देयासुरत्यद्भुतं । राज्यं प्राज्यमनेककुंजरघटाश्वस्यंदनाग्रेसरं ॥ लक्ष्मीछत्रसुचामरासनयुतां स्वर्गापवर्गश्रियं । भव्येभ्यः प्रियदर्शनव्रतगुणश्लाघ्येभ्य एवोत्तमं । एतद् व्रतं यः सततं विधत्ते संमोदते संयजते त्रिकालं । संभावयत्यर्चनवस्तुभेदैः यात्येष मोक्षं किल चंद्रकीर्तिः ।। (म. ७) लेखांक ७१५ - सरस्वतीपूजा सकलसुखनिधान विश्वविद्याप्रधानं । बहुतरमहिमानं चंद्रकीर्तीशमानं । पठति परमभक्त्या यः सदा शुद्धभावः । स इह सुसमयश्रीभूषणः स्यात् सदैव ॥ (म. १०९) लेखांक ७१६ - जिन चउवीसी श्रीभूषणसूरि वंदित पद वीरनाथ विद्याभरण | सकलसंघ जयकार कर चंद्रकीर्ति चर्चितचरण ॥ २४ ( म. ४४) लेखांक ७१७ - पांडव पुराण इष्ट देव वंदि करी भाव शुद्धि मन आनए । चंद्रकीर्ति एवं वदति कथा भारती वर्णए ।। १ (म. ८६) लेखांक ७१८ - गुरुपूजा ईदृग्विधान मुनिवरान खलु चंद्रकीर्तीन स्तुत्वा च ये परिणमति च संयजते ।। For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy