________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Anh
२७३
- ६८९] १६. काष्ठासंघ- नन्दीतटगच्छ लेखांक ६८५ - रत्नत्रय यंत्र
संवत १६६५ वर्षे माघ सुदि १० शुक्र श्रीकाष्ठासंघे भ. श्रीभूषणप्रतिष्ठितं वीर्यचारित्रयंत्रं नित्यं प्रणमंति ।
(नांदगांव, अ. ४ पृ. ५०४ ) लेखांक ६८६ - चंद्रप्रभ मूर्ति
संमत १६७६ वर्षे माघ वदी ८ श्रीकाष्ठासंघे लाडबागडगच्छे भ. श्रीप्रतापकीर्त्याम्नाये बघेरवालज्ञातौ बोरखंड्यागोत्रे धर्मजीसा भार्या अंबाई तयोः पुत्र लखमण सा प्रमुख पंच पुत्रा सभार्या सपुत्रा श्रीचंद्रप्रभुं प्रणमंति। श्रीकाष्ठासंघे नंदीतटगच्छे भ. श्रीभूषणप्रतिष्ठितं बहादुरपुरे ।
(परवार मन्दिर, नागपुर ) लेखांक ६८७ - द्वादशांग पूजा
अर्चे आगमदेवतां सुखकरां लोकत्रये दीपिकां । नीराज्य प्रतिकारकैः क्रमयुगं संपूज्य बोधप्रदां ॥ विद्याभूषणसद्गुरोः पदयुगं नत्वा कृतं निर्मलं । सच्छ्रीभूषणसंज्ञकेन कथितं ज्ञानप्रदं बुद्धिदं ॥
( म. २६) लेखांक ६८८ - माकुही मात कृष्णासाह तात श्रीभूषण विख्यात दिन दिनह दीवाजा वादीगजघट्ट दीयत सुथट्ट न्यायकु हट्ट दीवादीव दीपाया ।। १२९
लेखांक ६८९ -
काष्ठादिसंघमंडन तिलक श्रीभूषण सूरिवर जयो । सुविवेक ब्रह्म एवं वदति सकल संघ मंगल भयो ।। १७६
(म. ४९)
For Private And Personal Use Only