SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७२ भट्टारक संग्रदाय [६८१ - पाडी करी पोशाल देशनीकालो दीधो । मत्तचोरासीमाही उत्तर कोने नवि कीधो । पुछीयु तन जागीरने वली धर्म पूज्यो मुदा । दिगंबर धर्म दीवानथी श्रीभूषणे राख्यो सदा ॥ १०७ ( म. ४९) लेखांक ६८२ - पार्श्वमूर्ति शक १५०१ मा. तिथि ८ काष्ठासंघे भ. श्रीश्रीभूषण सदुपदेशात् प. जयवंत । (ल. से. पिंजरकर, नागपुर) लेखांक ६८३ – शांतिनाथ पुराण विद्याभूषणपट्टकंजतरणिः श्रीभूषणो भूषणो । जीयाजीवदयापरो गुणनिधिः संसेवितः सजनैः ॥ काष्ठासंघसरित्पतिः शशधरो वादी विशालोपमः। सदवृत्तोर्कधरोऽतिसंदरतरो श्रीजैनमार्गानुगः ॥ ४६१ संवत्सरे षोडशनामधेये एकोनशतषष्टियुते वरेण्ये । श्रीमार्गशीर्षे रचितं मया हि शारं च वर्षे विमलं विशुद्धम् ॥ ४६२ त्रयोदशीसद्दिवसे विशुद्धं वारे गुरौ शांतिजिनस्य रम्यं । पुराणमेतद् विमलं विशालं जीयाचिरं पुण्यकरं नराणाम् ॥ ४६३ श्रीगुर्जरेप्यस्ति पुरं प्रसिद्धं सौजिवनामाभिधमेव सारं । श्रीनेमिनाथस्य समीपमाशु चकार शास्त्र जिनभूतिरम्यम् ।। ४६६ ( जैन साहित्य और इतिहास पृ. ३४५ ) लेखांक ६८४ - पद्मावती मूर्ति .. संमत १६६० वर्षे फाल्गुण शुदि १० श्रीकाष्ठासंघे लाडबागडगच्छे भ. प्रतापकीया॑नाये बघेरवाल ज्ञातीय...प्रणमंति श्रीकाष्ठासंघे नंदीतट. गच्छे भ. श्रीश्रीभूषण प्रतिष्ठितं । (ब. हि. जोगी, नागपुर) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy