SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ५७३] १३. काष्टासंघ-माथुरगच्छ २२१ लेखांक ५७० - नेमिनाथ मूर्ति सं. १५३७ वैसाख सुदी १० बुधे काष्ठासंधे भ. मलयकीर्ति भ. गुणभद्रानाये अग्रोत्कान्वये गोयलगोत्रे सा. राजू भार्या जाल्ही .... महाराजश्रीकल्याणमल्लराज्ये ॥ ( भा. प्र. पृ. १४) लेखांक ५७१ - चौवीसी मूर्ति संवत १५४८ वैशाख सुदि ५ काष्ठासंघे भ. गुणभद्रदेवा सा लूणा सुत तिहणा ॥ ( फतेहपुर, अ. ११ पृ. ४०६ ) लेखांक ५७२ - [महापुराण-पुष्पदंत ] संवत १५७५ वर्षे भादवा सुदि बुद्धदिने कुरुजांगलदेसे सुलितानसिकंदरपुत्र सुलितान इब्राहिमु राज्य प्रवर्तमाने श्रीकाष्ठासंघे माथुरान्वये पुष्करगणे भ. श्रीगुणभद्रसूरिदेवाः तदानाये जैसवालु चौ. टोडरमलु इदं उत्तरपुराणटीका लिखांपितं ॥ ( प्रस्तावना पृ. १५ माणिकचंद्र ग्रंथमाला, बम्बई ) लेखांक ५७३ - गुटक - स्वस्ति श्रीविक्रमार्कसंवत्सर १५७६ जेठ वदि १ पडिवा शुक्रदिने कुरुजांगलदेशे सुवर्णपथनाम्नि सुदुर्गे सिकंदरसाहि तत्पुत्र सुल्तान इब्राहिमु राज्य प्रवर्तमाने काष्ठासंघे माथुरगच्छे पुष्करगणे आचार्यश्रीमाहवसेनदेवाः तत्पट्टे भ. उद्धरसेनदेवाः तत्लट्टे भ. देवसेनदेवाः तत्पट्टे भ. विमलसेनदेवाः तत्प? भ. धर्मसेनदेवाः तत्पट्टे भ. भावसेनदेवाः तत्पट्टे भ. सहस्रकीर्तिदेवाः तत्पट्टे भ. गुणकीर्तिदेवाः तत्पट्टे भ. यशःकीर्तिदेवाः तत्प? भ. मलयकीर्तिदेवाः तत्पट्टे भ. श्रीगुणभद्रदेवाः तत्पट्टे भ. श्रीगुगचंद्र तच्छिष्य ब्रह्म मांडण एषां गुरूणामाम्नाये ।। (अ. ५ पृ. २५७) For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy