SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ भट्टारक संप्रदाय [४८९ - सुमतिकीरति वर कहि सार त्रैलोक्यसार धर्मध्यान विचार । जे भणे गणे ते सुखिया थाय रयणभूषण धरि मुगति जाय ॥२१८॥ .. 'संवत् सोलनी सत्तावीस माघ शुक्लनी बारस दीस। कोदादि रचीयो ए रास भावि भगती भावो भास ॥ २२१ ॥ [ना. ९७] लेखांक ४९० - पट्टावली दिल्लिगौर्जरादिदेशसिंहासनाधीश्वराणाम् श्रीज्ञानभूषणसरोजचंचरीकभट्टारकनीप्रभाचंद्रगुरूणाम् ।। [ जैनसिद्धान्त १७ पृ. ५२] लेखांक ४९१ - [ श्रीपालचरित्र ] वादिचंद्र संवत १६३७ वर्षे वैशाख वदि ११ सोमे अदेह श्रीकोदादाशुभस्थाने श्रीशीतलनाथचैत्यालये श्रीमूलसंघे 'भ.श्रीज्ञानभूषणदेवाः तत्पट्टे भ. श्रीप्रभाचंद्रदेवाः तत्पट्टे भ. श्रीवादिचंद्रः तेषां मध्ये उपाध्याय धर्मकीर्ति स्वकर्मक्षयार्थ लेखि ॥ [ बडौदा, दा. पृ. ३९] लेखांक ४९२ - पार्श्वपुराण सांख्यः शिष्यति सर्वथैव क नं वैशेषिको रकति । यस्य ज्ञानकृपाणतो विजयतां सोयं प्रभाचंद्रमाः ॥ तत्पट्टमंडनं सूरिर्वादिचंद्रः व्यरीरचत् । पुराणमेतत् पार्श्वस्य वादिवृंदशिरोमणिः ॥ शून्याब्दे रसाजांके वर्षे पक्षे समुज्वले । कार्तिके मासि पंचम्यां वाल्मीके नगरे मुदा । (हि. ५ कि. ९) लेखांक ४९३ - ज्ञानसूर्योदय नाटक मूलसंधे समासाद्य ज्ञानभूषं बुधोत्तमाः । दुस्तरं हि भवांभोधि सुतरं मन्वते हृदि ।। १॥ For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy