SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ४६८] ११. बलात्कार गण-सूरत शाखा १७९ श्रीभट्टारकमल्लिभूषणगुरोः शिष्येण संवर्णितम् । नित्यं ये च पठंति निर्मलधियः संप्राप्य ते संपदा सौख्यं तारतरं भजंति नितरां श्रीसिंहनंदिस्तुतं ।। १९ (म. २३) लेखांक ४६५ - माणिकस्वामी विनती पुरे मनोरथ जगि सार कर जोडि गुरु सिंहनंदि भणिए । तेहनि पुण्य अपार भणे भणावि भाव धरिए ॥ १४ (म. ५९) लेखांक ४६६ - आराधना कथाकोश विद्यानंदिगुरुप्रपट्टकमलोल्लासप्रदो भास्करः । श्रीभट्टारकमल्लिभूषणगुरुर्भूयात् सतां शर्मणे ॥ . • ' 'कुर्याच्छम सतां प्रमोदजनकः श्रीसिंहनंदी गुरुः । ' ' 'जीयान्मे सूरिवर्यो व्रतनिचयलसत्पुण्यपण्यः श्रुताब्धिः । तेषां पादपयोजयुग्मकृपया श्रीजैनसूत्रोचिताः सम्यग्दर्शनबोधवृत्ततपसामाराधनासत्कथाः । भव्यानां वरशान्तिकीर्तिविलसत्कीर्तिप्रमोदं श्रियं कुर्युः संरचिता विशुद्धशुभदाः श्रीनेमिदत्तेन वै ।। (जैनमित्र कार्यालय, बम्बई १९१५ ) लेखांक ४६७ - अंतरिक्ष पार्श्वनाथ पूजा अयं श्रीपुरपार्श्वनाथचरणांभोजद्वयायोत्तम श्रीभट्टारकमल्लिभूषणगुरोः शिष्येण संवर्णितं । तोयाद्यैर्वरनेमिदत्तयतिना स्वर्णादिपात्रस्थितं भक्त्या पंडितराघवस्य वचसा कर्मक्षयार्थी ददे ।। (म. ५६) लेखांक ४६८ - [ नागकुमारचरित ] लक्ष्मीचंद्र संवत् १५५६ वर्षे चैत्र शुदि १ शनात्रोह श्रीघनौघद्रंग श्रीजिन For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy