SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७८ भट्टारक संप्रदाय [४६२ - लेखांक ४६२ - अक्षयनिधान कथा गछे श्रीमति मूलसंघतिलके सारस्वते विश्रुते । विद्वन्मान्यतमप्रसह्यसुगुणे स्वर्गापवर्गप्रदे । विद्यानंदिगुरुर्बभूव भविकानंदी सतां संमतः । तत्पट्टे मुनिमल्लिभूषणगुरुभट्टारको नंदतु ॥ ८७ तर्कव्याकरणप्रवीणमातिना तस्योपदेशाहितस्वांतेन श्रुतसागरेण यतिना तेनामुना निर्मितं । श्रेयोधाम निकाममक्षयनिधिस्वेष्टव्रतं धीमतां कल्याणप्रदमस्तु शास्तु मतिमानेतद्विदां संमुदे ।। ८८ (से. २२) लेखांक ४६३ - पल्यविधान कथा तत्पादपंकजरजोरचितोत्तमांगः श्रीमल्लिभूषणगुरुर्विदुषां वरेण्यः ।। २४० सर्वज्ञशासनमहामणिमंडितेन तस्योपदेशवशिना श्रुतसागरेण । देशव्रतिप्रभुतरेण कथेयमुक्ता सिद्धिं ददातु गुरुभक्तिविभावितेभ्यः ।। २४१ श्रीभानुभूपतिभुजासिजलप्रवाहनिर्मग्नशत्रुकुलजातततप्रभावे । सद्बुध्यहंबृहकुले बृहतीलदुर्गे श्रीभोजराज इति मंत्रिवरो बभूव ॥ २४२ भार्यास्य सा विनयदेव्यभिधा सुधौघसोद्गारवाकमलिकांतमुखी सखीव॥ सासूत पूतगुणरत्नविभूषितांगं श्रीकर्मसिंहमिति पुत्रमनूकरत्नं । कालं च शत्रुकुलकालमनूनपुण्यं श्रीघोघरं नतराघगिरीद्रवत्रं ।। २४४ . . 'तुर्ये च वर्यतरमंगजमत्र गंगं जाता पुरस्तदनु पुत्तलिका स्वसैषां ॥ २४५ ..'यात्रां चकार गजपंथगिरौ ससंघा ह्येतत्तपो विदधती सुदृढव्रता सा॥२४७ तुंगीगिरौ च बलभद्रमुनेः पदाब्ज,गी तथैव सुकृतं यतिभिश्वकार । श्रीमल्लिभूषणगुरुप्रवरोपदेशात् शास्त्रं व्यधापयदिदं कृतिनां हृदिष्टं ॥ २४८ [से. २१] लेखांक ४६४ - मंगलाष्टक सिंहनंदि इत्थं श्रीजिनमंगलाष्टकमिदं श्रीमूलसंघेऽनघे For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy