SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -- ३९३ ] ९. बलात्कार गण-ईडर शाखा १५१ लेखांक ३९० - [शब्दार्णवचंद्रिका ] देवेंद्रकीर्ति संवत् १७१३ वर्षे कार्तिक शुदि अष्टमी बुधे वाग्वरदेशे सागवाडानगरे श्रीआदीश्वरनवीनचैत्यालये राउल-श्रीपुंजराजविजयराज्ये श्रीमूलसंघे भ. श्रीरामकीर्तिदेवाः तत्पट्टे भ. श्रीपद्मनंदिदेवाः तत्पट्टे भ. श्रीदेवेंद्रकीर्तिदेवाः तदानाये मुनि श्रीश्रुतकीर्तिस्तच्छिष्य-मुनि श्रीदेवकीर्तिस्तच्छिष्याचार्यश्रीकल्याणकीर्ति तच्छिष्य ब्रम्ह तेजपालेन स्वज्ञानावरणीयकर्मक्षयार्थ स्वपरपठनार्थ जैनेंद्रमहाव्याकरणं सवृत्तिकं लिखितं शोधितं च ॥ [सनातन ग्रन्थमाला, बनारस १९१५ ] लेखांक ३९१ - [गणितसारसंग्रह ] __संवत १७२५ वर्षे कार्तिक सुदि १० भौमे श्रीमूलसंघे सरस्वतीगच्छे बलात्कारगणे भ. श्रीसकलकीर्त्यन्वये भ. श्रीवादिभूषणदेवाः तत्पट्टे भ. श्रीपद्मनंदिदेवाः तत्प? भ. श्रीदेवेंद्रकीर्तिगुरूपदेशात् मुनिश्रीश्रुतकीर्ति तच्छिष्य मुनिश्रीदेवकीर्ति तच्छिष्याचार्य-श्रीकल्याणकीर्ति तच्छिष्य मुनिश्री त्रिभुवनचंद्रेणेदं षट्त्रिंशतिका गणितशास्त्र कर्मक्षयार्थ लिखित ॥ (का. ६५) लेखांक ३९२ - १ मूर्ति क्षेमकीर्ति सं. १७३४ वर्षे मूलसंघे श्रीपद्मनंदी तत्पट्टे भ. श्रीदेवेंद्रकीर्ति तत्पट्टे भ. श्रीक्षेमकीर्ति शुद्धाम्नाये बागड देश शीतलवाडानगरे हुमड ज्ञातीय लघुसाखाया कमलेश्वरगोने दोशीश्रीसूरदास ॥ [दा. पृ. ७४] लेखांक ३९३ - [ अष्टसहस्त्री] नरेंद्रकीर्ति वत्से नेत्रषडश्वसोम १७६२ निहिते ज्येष्ठे च मासेनघे शुभ्रे पक्ष इति त्रयोदशदिने श्रीतक्षकाख्ये पुरे । नेमिस्वामिगृहे व्यलीलिखदिदं देवागमालंकृतेः पुस्तं पूज्यनरेंद्रकीर्तिसुगुरोः श्रीलालचंद्रो बटुः ।। [अ. १० पृ. ७३] For Private And Personal Use Only
SR No.010616
Book TitleBhattarak Sampradaya
Original Sutra AuthorN/A
AuthorV P Johrapurkar
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1958
Total Pages374
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy