________________
छप्पन
सूक्ति त्रिवेणी
एगे गज्जित्ता वि वासित्ता वि । एगे णो गज्जित्ता, रगो वासित्ता।
-४।४
___३० चउहि ठाणेहिं सते गुणे नासेज्जा
कोहेण, पडिनिवेसेणं, अकयण्णयाए, मिच्छत्ताभिगिवेसेणं ।
-४।४
३१. चत्तारि धम्मदारा
खती, मुत्ती, अज्जवे, मद्दवे ।
-४।४
३२ देवे रणाममेगे देवीए सद्धि सवासं गच्छति ।
देवे गाममेगे रक्खसीए सद्धि संवास गच्छति । रक्खसे गाममेगे देवीए सद्धि सवासं गच्छति । रक्खसे गाममेगे रक्खसीए सद्धिं संवासं गच्छति ।
-४४
३३ चहि ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्म पगरेति
माइल्लयाए, नियडिल्लयाए। अलियवयणेणं, कूडतुला कूडमाणेण ।
-४४ ३४ चउहि ठाणेहिं जीवा माणुसत्ताए कम्म पगरेति
पगइ भद्दयाए, पगइ विरणीययाए, साणुक्कोसयाए, अमच्छरियाए।
-४|४
३५ मधुकु भे नाम एगे मधपिहाणे, ।
मधुकु भे नाम एगे विसपिहाणे । विसकुभे नाम एगे मधुपिहाणे। विसकु भे नाम एगे विसपिहाणे।
--४४