SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ छप्पन सूक्ति त्रिवेणी एगे गज्जित्ता वि वासित्ता वि । एगे णो गज्जित्ता, रगो वासित्ता। -४।४ ___३० चउहि ठाणेहिं सते गुणे नासेज्जा कोहेण, पडिनिवेसेणं, अकयण्णयाए, मिच्छत्ताभिगिवेसेणं । -४।४ ३१. चत्तारि धम्मदारा खती, मुत्ती, अज्जवे, मद्दवे । -४।४ ३२ देवे रणाममेगे देवीए सद्धि सवासं गच्छति । देवे गाममेगे रक्खसीए सद्धि संवास गच्छति । रक्खसे गाममेगे देवीए सद्धि सवासं गच्छति । रक्खसे गाममेगे रक्खसीए सद्धिं संवासं गच्छति । -४४ ३३ चहि ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्म पगरेति माइल्लयाए, नियडिल्लयाए। अलियवयणेणं, कूडतुला कूडमाणेण । -४४ ३४ चउहि ठाणेहिं जीवा माणुसत्ताए कम्म पगरेति पगइ भद्दयाए, पगइ विरणीययाए, साणुक्कोसयाए, अमच्छरियाए। -४|४ ३५ मधुकु भे नाम एगे मधपिहाणे, । मधुकु भे नाम एगे विसपिहाणे । विसकुभे नाम एगे मधुपिहाणे। विसकु भे नाम एगे विसपिहाणे। --४४
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy