SearchBrowseAboutContactDonate
Page Preview
Page 774
Loading...
Download File
Download File
Page Text
________________ तीन सौ चालीस सूक्ति त्रिवेणी २४५. जाति-नीति-कुल-गोत्रदूरगं, नाम-रूप-गुण-दोषवजितम् ॥ देश-काल-विषयातिवति यद्, ब्रह्म तत्त्वमसि भावयात्मनि ॥ -२५५ २४६. लोकवासनया जन्तोः शास्त्रवासनया ऽपि च । देहवासनया ज्ञान यथावन्न व जायते ॥ ---२७२ २४७. वासनाप्रक्षयो मोक्ष सा जीवन्मुक्तिरिष्यते । -३१८ २४८. योगस्य प्रथम द्वारं वाड्निरोधो ऽगरिग्रहः । निराशा च निरीहा च नित्यमेकान्तशीलता ।। २४६. स्वय ब्रह्मा स्वयं विष्णु. स्वयमिन्द्रः स्वयं शिवः । -३८६ २५०. अतीताननुसन्धान भविष्यदविचारणम् । औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥ -५१२ २५१. प्रजातस्य कुतो नाशः ? -~-४६२ २५२. सन्तु विकाराः प्रकृतेर्, दशधा शतधा सहस्रधा वा ऽपि । कि मेऽसङ्गचितेस्तैर्, न घनः क्वचिदम्बरं स्पृशति ॥ २५३. देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः । मविद्याहृदयग्रन्थिमोक्षो मोक्षो यतस्ततः॥ -५५६ २५४. निर्द्वन्टो नि स्पृहो भूत्वा विचरस्व यथासुखम् । -तत्त्वोपदेश ( शंकराचार्य) ७६ २५५. विद्या विद्यां निहन्त्येव तेजस्तिमिरसंघवत् । --प्रात्मबोध (संशराणाय) ३
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy