SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ तीन सी अडतीस सूक्ति त्रिवेणी २३५ तावदेव हि पुरुषो यावदन्त करणं तदीयं कार्याकार्यविषयविवेकयोग्यम् । २३६. इन्द्रियारणा विषयसेवातृष्णातो निवृत्तिः या तत् सुखम् । २३७. सम्यग्दर्शनात् क्षिप्रं मोक्षो भवति । २३८. दुर्लभं त्रयमेवैतद् देवानुग्रहहेतुकम् । मनुष्यत्व मुमुक्षुत्वं महापुरुषसश्रयः ॥ २३६. चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये । वस्तुसिद्धिविचारेण न किञ्चित् कर्मकोटिभिः ॥ २४० ऋणमोचनकर्त्तारः पितुः सन्ति सुतादयः । बन्धमोचनकर्त्ता तू स्वस्मादन्यो न कश्चन ॥ २४१. शब्दजालं महारण्य चित्तभ्रमरणकारणम् । २४२. न गच्छति विना पानं व्याधिरौषधशब्दतः । विना परोक्षानुभवं ब्रह्मशब्देन मुच्यते ॥ २४३. मोक्षस्य हेतुः प्रथमो निगद्यते, वैराग्यमत्यन्तमनित्यवस्तुषु । २४४. शब्दादिभि: पचभिरेव पंच - २/६३ - विवेकचूडामणि (शंकराचार्य) ३ पचत्वमापु . स्वगुणेन बद्धा. । कुरंग-मातग-पतग-मीन भृंगा नरः पचभिरंचितः किम् ? --२/६६ —४|३६ - 11 -५३ -६२ —६४ -७१ -७८
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy