SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ तीन सौ सोलह ११६ चितितन्मात्र ेण तदात्मकत्वादित्योडुलोमिः । पक्षिरणा गतिः । तथैव ज्ञानकर्मभ्यां जायते परम पदम् ॥ १२० उभाभ्यामेव पक्षाभ्या यथा खे १२१. कार्यमण्वपि काले तु कृतमेत्युपकारताम् । महानप्युपकारो ऽपि रिक्ततामेत्यकालतः ॥ १२२. श्वभ्रद्रमा श्रद्यतना नराश्च । योगवाशिष्ठ, वैराग्यप्रकरण १।७ १२३. द्वौ हुडाविव युध्येते पुरुषार्थी परस्परम् । य एव बलवास्तत्र स एव जयति क्षरणात् ॥ १२४. प्राक्तन पौरुषं तद् वै देवशब्देन कथ्यते । १२५. शुभाशुभाभ्या मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ सूक्ति त्रिवेणी १२६. प्रापतन्ति प्रतिपद यथाकालं दहन्ति च । दुःखचिन्ता नरं मूढं तृणमग्निशिखा इव || -४|४|६ योग० मुमुक्षुप्रकरण ६।१० १२७. मोक्षद्वारे द्वारपालाश्चत्वारः परिकीर्तिताः । शमो विचारः सन्तोषश्चतुर्थः साधुसङ्गमः ॥ -७/२६ - २७१३८ - ६/३५ - ६१३० १११४० —११५६
SR No.010614
Book TitleSukti Triveni Part 01 02 03
Original Sutra AuthorN/A
AuthorAmarmuni
PublisherSanmati Gyan Pith Agra
Publication Year1968
Total Pages813
LanguageHindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy